Book 12 Chapter 86
1yudhiṣṭhira uvāca
1kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ
prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm
2bhīṣma uvāca
2vyavahāreṇa śuddhena prajāpālanatatparaḥ
prāpya dharmaṃ ca kīrtiṃ ca lokāv āpnoty ubhau śuciḥ
3yudhiṣṭhira uvāca
3kīdṛśaṃ vyavahāraṃ tu kaiś ca vyavaharen nṛpaḥ
etat pṛṣṭo mahāprājña yathāvad vaktum arhasi
4ye caite pūrvakathitā guṇās te puruṣaṃ prati
naikasmin puruṣe hy ete vidyanta iti me matiḥ
5bhīṣma uvāca
5evam etan mahāprājña yathā vadasi buddhimān
durlabhaḥ puruṣaḥ kaś cid ebhir guṇaguṇair yutaḥ
6kiṃ tu saṃkṣepataḥ śīlaṃ prayatne neha durlabham
vakṣyāmi tu yathāmātyān yādṛśāṃś ca kariṣyasi
7caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn
trīṃś ca śūdrān vinītāṃś ca śucīn karmaṇi pūrvake
8aṣṭābhiś ca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret
pañcāśadvarṣavayasaṃ pragalbham anasūyakam
9matismṛtisamāyuktaṃ vinītaṃ samadarśanam
kārye vivadamānānāṃ śaktam artheṣv alolupam
10vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam
aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet
11tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet
anena vyavahāreṇa draṣṭavyās te prajāḥ sadā
12na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam
kārye khalu vipanne tvāṃ so 'dharmas tāṃś ca pīḍayet
13vidravec caiva rāṣṭraṃ te śyenāt pakṣigaṇā iva
parisravec ca satataṃ naur viśīrṇeva sāgare
14prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ
hārdaṃ bhayaṃ saṃbhavati svargaś cāsya virudhyate
15atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ
dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha
16kāryeṣv adhikṛtāḥ samyag akurvanto nṛpānugāḥ
ātmānaṃ purataḥ kṛtvā yānty adhaḥ sahapārthivāḥ
17balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām
nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet
18tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet
asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ
19aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet
udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ
20vinayair api durvṛttān prahārair api pārthivaḥ
sāntvenopapradānena śiṣṭāṃś ca paripālayet
21rājño vadhaṃ cikīrṣed yas tasya citro vadho bhavet
ājīvakasya stenasya varṇasaṃkarakasya ca
22samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate
yuktasya vā nāsty adharmo dharma eveha śāśvataḥ
23kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ
sa ihākīrtisaṃyukto mṛto narakam āpnuyāt
24na parasya śravād eva pareṣāṃ daṇḍam arpayet
āgamānugamaṃ kṛtvā badhnīyān mokṣayeta vā
25na tu hanyān nṛpo jātu dūtaṃ kasyāṃ cid āpadi
dūtasya hantā nirayam āviśet sacivaiḥ saha
26yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ
yo hanyāt pitaras tasya bhrūṇahatyām avāpnuyuḥ
27kulīnaḥ śīlasaṃpanno vāgmī dakṣaḥ priyaṃvadaḥ
yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ
28etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā
śirorakṣaś ca bhavati guṇair etaiḥ samanvitaḥ
29dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet
matimān dhṛtimān dhīmān rahasyavinigūhitā
30kulīnaḥ satyasaṃpannaḥ śakto 'mātyaḥ praśaṃsitaḥ
etair eva guṇair yuktas tathā senāpatir bhavet
31vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ
varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit
32viśvāsayet parāṃś caiva viśvasen na tu kasya cit
putreṣv api hi rājendra viśvāso na praśasyate
33etac chāstrārthatattvaṃ tu tavākhyātaṃ mayānagha
aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate