Book 12 Chapter 85
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspateś ca saṃvādaṃ śakrasya ca yudhiṣṭhira
2śakra uvāca
2kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran
pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat
3bṛhaspatir uvāca
3sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran
pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat
4etad ekapadaṃ śakra sarvalokasukhāvaham
ācaran sarvabhūteṣu priyo bhavati sarvadā
5yo hi nābhāṣate kiṃ cit satataṃ bhrukuṭīmukhaḥ
dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran
6yas tu pūrvam abhiprekṣya pūrvam evābhibhāṣate
smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati
7dānam eva hi sarvatra sāntvenānabhijalpitam
na prīṇayati bhūtāni nirvyañjanam ivāśanam
8adātā hy api bhūtānāṃ madhurām īrayan giram
sarvalokam imaṃ śakra sāntvena kurute vaśe
9tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha
phalaṃ ca janayaty evaṃ na cāsyodvijate janaḥ
10sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca
samyag āsevyamānasya tulyaṃ jātu na vidyate
11bhīṣma uvāca
11ity uktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā
tathā tvam api kaunteya samyag etat samācara