Book 12 Chapter 82
1yudhiṣṭhira uvāca
1evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale
mitreṣv amitreṣv api ca kathaṃ bhāvo vibhāvyate
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
vāsudevasya saṃvādaṃ surarṣer nāradasya ca
3vāsudeva uvāca
3nāsuhṛt paramaṃ mantraṃ nāradārhati veditum
apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān
4sa te sauhṛdam āsthāya kiṃ cid vakṣyāmi nārada
kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃgama
5dāsyam aiśvaryavādena jñātīnāṃ vai karomy aham
ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame
6araṇīm agnikāmo vā mathnāti hṛdayaṃ mama
vācā duruktaṃ devarṣe tan me dahati nityadā
7balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade
rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada
8anye hi sumahābhāgā balavanto durāsadāḥ
nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ
9yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat
dvābhyāṃ nivārito nityaṃ vṛṇomy ekataraṃ na ca
10syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ
yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ
11so 'haṃ kitavamāteva dvayor api mahāmune
ekasya jayam āśaṃse dvitīyasyāparājayam
12mamaivaṃ kliśyamānasya nāradobhayataḥ sadā
vaktum arhasi yac chreyo jñātīnām ātmanas tathā
13nārada uvāca
13āpado dvividhāḥ kṛṣṇa bāhyāś cābhyantarāś ca ha
prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ
14seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā
akrūrabhojaprabhavāḥ sarve hy ete tadanvayāḥ
15arthahetor hi kāmād vādvārā bībhatsayāpi vā
ātmanā prāptam aiśvaryam anyatra pratipāditam
16kṛtamūlam idānīṃ taj jātaśabdaṃ sahāyavat
na śakyaṃ punar ādātuṃ vāntam annam iva tvayā
17babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃ cana
jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ
18tac cet sidhyet prayatnena kṛtvā karma suduṣkaram
mahākṣayavyayaṃ vā syād vināśo vā punar bhavet
19anāyasena śastreṇa mṛdunā hṛdayacchidā
jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca
20vāsudeva uvāca
20anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham
yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca
21nārada uvāca
21śaktyānnadānaṃ satataṃ titikṣā dama ārjavam
yathārhapratipūjā ca śastram etad anāyasam
22jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca
girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca
23nāmahāpuruṣaḥ kaś cin nānātmā nāsahāyavān
mahatīṃ dhuram ādatte tām udyamyorasā vaha
24sarva eva guruṃ bhāram anaḍvān vahate same
durge pratīkaḥ sugavo bhāraṃ vahati durvaham
25bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava
yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru
26nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt
nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate
27dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham
jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru
28āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā
29mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ
tvayy āsaktā mahābāho lokā lokeśvarāś ca ye
30upāsate hi tvadbuddhim ṛṣayaś cāpi mādhava
tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam
tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham