Book 12 Chapter 81
1yudhiṣṭhira uvāca
1yad apy alpataraṃ karma tad apy ekena duṣkaram
puruṣeṇāsahāyena kim u rājyaṃ pitāmaha
2kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet
kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset
3bhīṣma uvāca
3caturvidhāni mitrāṇi rājñāṃ rājan bhavanty uta
sahārtho bhajamānaś ca sahajaḥ kṛtrimas tathā
4dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ
yato dharmas tato vā syān madhyastho vā tato bhavet
5yas tasyārtho na roceta na taṃ tasya prakāśayet
dharmādharmeṇa rājānaś caranti vijigīṣavaḥ
6caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau
sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ
7na hi rājñā pramādo vai kartavyo mitrarakṣaṇe
pramādinaṃ hi rājānaṃ lokāḥ paribhavanty uta
8asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ
ariś ca mitraṃ bhavati mitraṃ cāpi praduṣyati
9anityacittaḥ puruṣas tasmin ko jātu viśvaset
tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret
10ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ
aviśvāsaś ca sarvatra mṛtyunā na viśiṣyate
11akālamṛtyur viśvāso viśvasan hi vipadyate
yasmin karoti viśvāsam icchatas tasya jīvati
12tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣu cit
eṣā nītigatis tāta lakṣmīś caiva sanātanī
13yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet
nityaṃ tasmāc chaṅkitavyam amitraṃ taṃ vidur budhāḥ
14yasya kṣetrād apy udakaṃ kṣetram anyasya gacchati
na tatrānicchatas tasya bhidyeran sarvasetavaḥ
15tathaivāty udakād bhītas tasya bhedanam icchati
yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet
16yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet
etad uttamamitrasya nimittam abhicakṣate
17yaṃ manyeta mamābhāvād asyābhāvo bhaved iti
tasmin kurvīta viśvāsaṃ yathā pitari vai tathā
18taṃ śaktyā vardhamānaś ca sarvataḥ paribṛṃhayet
nityaṃ kṣatād vārayati yo dharmeṣv api karmasu
19kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam
ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
20vyasanān nityabhīto 'sau samṛddhyām eva tṛpyate
yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate
21rūpavarṇasvaropetas titikṣur anasūyakaḥ
kulīnaḥ śīlasaṃpannaḥ sa te syāt pratyanantaraḥ
22medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān
yo mānito 'mānito vā na saṃdūṣyet kadā cana
23ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ
gṛhe vased amātyas te yaḥ syāt paramapūjitaḥ
24sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ
viśvāsas te bhavet tatra yathā pitari vai tathā
25naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam
ekārthād eva bhūtānāṃ bhedo bhavati sarvadā
26kīrtipradhāno yaś ca syād yaś ca syāt samaye sthitaḥ
samarthān yaś ca na dveṣṭi samarthān kurute ca yaḥ
27yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet
dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ
28śūraś cāryaś ca vidvāṃś ca pratipattiviśāradaḥ
kulīnaḥ śīlasaṃpannas titikṣur anasūyakaḥ
29ete hy amātyāḥ kartavyāḥ sarvakarmasv avasthitāḥ
pūjitāḥ saṃvibhaktāś ca susahāyāḥ svanuṣṭhitāḥ
30kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu
yuktā mahatsu kāryeṣu śreyāṃsy utpādayanti ca
31ete karmāṇi kurvanti spardhamānā mithaḥ sadā
anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam
32jñātibhyaś caiva bibhyethā mṛtyor iva yataḥ sadā
uparājeva rājardhiṃ jñātir na sahate sadā
33ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ
nānyo jñāter mahābāho vināśam abhinandati
34ajñātitā nātisukhā nāvajñeyās tv ataḥ param
ajñātimantaṃ puruṣaṃ pare paribhavanty uta
35nikṛtasya narair anyair jñātir eva parāyaṇam
nānyair nikāraṃ sahate jñāter jñātiḥ kadā cana
36ātmānam eva jānāti nikṛtaṃ bāndhavair api
teṣu santi guṇāś caiva nairguṇyaṃ teṣu lakṣyate
37nājñātir anugṛhṇāti nājñātir digdham asyati
ubhayaṃ jñātilokeṣu dṛśyate sādhv asādhu ca
38tān mānayet pūjayec ca nityaṃ vācā ca karmaṇā
kuryāc ca priyam etebhyo nāpriyaṃ kiṃ cid ācaret
39viśvastavad aviśvastas teṣu varteta sarvadā
na hi doṣo guṇo veti nispṛktas teṣu dṛśyate
40tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ
amitrāḥ saṃprasīdanti tathā mitrībhavanty api
41ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale
mitreṣv amitreṣv aiśvarye ciraṃ yaśasi tiṣṭhati