Book 12 Chapter 78
1yudhiṣṭhira uvāca
1keṣāṃ rājā prabhavati vittasya bharatarṣabha
kayā ca vṛttyā varteta tan me brūhi pitāmaha
2bhīṣma uvāca
2abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam
brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta
3vikarmasthāś ca nopekṣyā viprā rājñā kathaṃ cana
iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ
4yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ
rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa
5abhiśastam ivātmānaṃ manyante tena karmaṇā
tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan
6atrāpy udāharantīmam itihāsaṃ purātanam
gītaṃ kekayarājena hriyamāṇena rakṣasā
7kekayānām adhipatiṃ rakṣo jagrāha dāruṇam
svādhyāyenānvitaṃ rājann araṇye saṃśitavratam
8rājovāca
8na me steno janapade na kadaryo na madyapaḥ
nānāhitāgnir nāyajvā māmakāntaram āviśaḥ
9na ca me brāhmaṇo 'vidvān nāvratī nāpy asomapaḥ
nānāhitāgnir viṣaye māmakāntaram āviśaḥ
10nānāptadakṣiṇair yajñair yajante viṣaye mama
adhīte nāvratī kaś cin māmakāntaram āviśaḥ
11adhīyate 'dhyāpayanti yajante yājayanti ca
dadati pratigṛhṇanti ṣaṭsu karmasv avasthitāḥ
12pūjitāḥ saṃvibhaktāś ca mṛdavaḥ satyavādinaḥ
brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ
13na yācante prayacchanti satyadharmaviśāradāḥ
nādhyāpayanty adhīyante yajante na ca yājakāḥ
14brāhmaṇān parirakṣanti saṃgrāmeṣv apalāyinaḥ
kṣatriyā me svakarmasthā māmakāntaram āviśaḥ
15kṛṣigorakṣavāṇijyam upajīvanty amāyayā
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ
16saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ
mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ
17trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ
mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ
18kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām
saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ
19kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi
avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ
20tapasvino me viṣaye pūjitāḥ paripālitāḥ
saṃvibhaktāś ca satkṛtya māmakāntaram āviśaḥ
21nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam
svatantro jātu na krīḍe māmakāntaram āviśaḥ
22nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ
anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ
23nāvajānāmy ahaṃ vṛddhān na vaidyān na tapasvinaḥ
rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ
24vedādhyayanasaṃpannas tapasvī sarvadharmavit
svāmī sarvasya rājyasya śrīmān mama purohitaḥ
25dānena divyān abhivāñchāmi lokān; satyenātho brāhmaṇānāṃ ca guptyā
śuśrūṣayā cāpi gurūn upaimi; na me bhayaṃ vidyate rākṣasebhyaḥ
26na me rāṣṭre vidhavā brahmabandhur; na brāhmaṇaḥ kṛpaṇo nota coraḥ
na pārajāyī na ca pāpakarmā; na me bhayaṃ vidyate rākṣasebhyaḥ
27na me śastrair anirbhinnam aṅge dvyaṅgulam antaram
dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ
28gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama
āśāsate janā rāṣṭre māmakāntaram āviśaḥ
29rākṣasa uvāca
29yasmāt sarvāsv avasthāsu dharmam evānvavekṣase
tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmy aham
30yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāś ca kekaya
na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt
31yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam
priyātithyās tathā dārās te vai svargajito narāḥ
32bhīṣma uvāca
32tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ
āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate
33tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ
niyamyāḥ saṃvibhajyāś ca prajānugrahakāraṇāt
34ya evaṃ vartate rājā paurajānapadeṣv iha
anubhūyeha bhadrāṇi prāpnotīndrasalokatām