Book 12 Chapter 76
1yudhiṣṭhira uvāca
1yayā vṛttyā mahīpālo vivardhayati mānavān
puṇyāṃś ca lokāñ jayati tan me brūhi pitāmaha
2bhīṣma uvāca
2dānaśīlo bhaved rājā yajñaśīlaś ca bhārata
upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ
3sarvāś caiva prajā nityaṃ rājā dharmeṇa pālayet
utthānenāpramādena pūjayec caiva dhārmikān
4rājñā hi pūjito dharmas tataḥ sarvatra pūjyate
yad yad ācarate rājā tat prajānāṃ hi rocate
5nityam udyatadaṇḍaś ca bhaven mṛtyur ivāriṣu
nihanyāt sarvato dasyūn na kāmāt kasya cit kṣamet
6yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ
caturthaṃ tasya dharmasya rājā bhārata vindati
7yad adhīte yad yajate yad dadāti yad arcati
rājā caturthabhāk tasya prajā dharmeṇa pālayan
8yad rāṣṭre 'kuśalaṃ kiṃ cid rājño 'rakṣayataḥ prajāḥ
caturthaṃ tasya pāpasya rājā bhārata vindati
9apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api
tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate
10pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi
svakośāt tat pradeyaṃ syād aśaktenopajīvatā
11sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇās tathā
na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu
12brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam
teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhaven nṛpaḥ
13parjanyam iva bhūtāni mahādrumam iva dvijāḥ
narās tam upajīvanti nṛpaṃ sarvārthasādhakam
14na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā
nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ
15yudhiṣṭhira uvāca
15nāhaṃ rājyasukhānveṣī rājyam icchāmy api kṣaṇam
dharmārthaṃ rocaye rājyaṃ dharmaś cātra na vidyate
16tad alaṃ mama rājyena yatra dharmo na vidyate
vanam eva gamiṣyāmi tasmād dharmacikīrṣayā
17tatra medhyeṣv araṇyeṣu nyastadaṇḍo jitendriyaḥ
dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ
18bhīṣma uvāca
18vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā
na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum
19api tu tvā mṛduṃ dāntam atyāryam atidhārmikam
klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate
20rājadharmān avekṣasva pitṛpaitāmahocitān
naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi
21na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ
prajāpālanasaṃbhūtaṃ prāptā dharmaphalaṃ hy asi
22na hy etām āśiṣaṃ pāṇḍur na ca kunty anvayācata
na caitāṃ prājñatāṃ tāta yayā carasi medhayā
23śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt
māhātmyaṃ balam audāryaṃ tava kunty anvayācata
24nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate
putreṣv āśāsate nityaṃ pitaro daivatāni ca
25dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam
dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ
26kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite
sīdatām api kaunteya na kīrtir avasīdati
27samantato viniyato vahaty askhalito hi yaḥ
nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā
28naikāntavinipātena vicacāreha kaś cana
dharmī gṛhī vā rājā vā brahmacāry atha vā punaḥ
29alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat
kṛtam evākṛtāc chreyo na pāpīyo 'sty akarmaṇaḥ
30yadā kulīno dharmajñaḥ prāpnoty aiśvaryam uttamam
yogakṣemas tadā rājan kuśalāyaiva kalpate
31dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā
sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ
32yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ
prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikas tataḥ
33yudhiṣṭhira uvāca
33kiṃ nv ataḥ paramaṃ svargyaṃ kā nv ataḥ prītir uttamā
kiṃ nv ataḥ paramaiśvaryaṃ brūhi me yadi manyase
34bhīṣma uvāca
34yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam
sa svargajittamo 'smākaṃ satyam etad bravīmi te
35tvam eva prītimāṃs tasmāt kurūṇāṃ kurusattama
bhava rājā jaya svargaṃ sato rakṣāsato jahi
36anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha
parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ
37dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam
vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ