Book 12 Chapter 74
1bhīṣma uvāca
1rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ
ubhau samīkṣya dharmārthāv aprameyāv anantaram
2dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ
rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ
3ubhau prajā vardhayato devān pūrvān parān pitṝn
yau sameyāsthitau dharme śraddheyau sutapasvinau
4parasparasya suhṛdau saṃmatau samacetasau
brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ
5vimānanāt tayor eva prajā naśyeyur eva ha
brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate
6atrāpy udāharantīmam itihāsaṃ purātanam
ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira
7aila uvāca
7yadā hi brahma prajahāti kṣatraṃ; kṣatraṃ yadā vā prajahāti brahma
anvag balaṃ katame 'smin bhajante; tathābalyaṃ katame 'smin viyanti
8kaśyapa uvāca
8vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya; brahma kṣatraṃ yatra virudhyate ha
anvag balaṃ dasyavas tad bhajante; 'balyaṃ tathā tatra viyanti santaḥ
9naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante
naiṣāṃ putrā vedam adhīyate ca; yadā brahma kṣatriyāḥ saṃtyajanti
10naiṣām ukṣā vardhate jātu gehe; nādhīyate saprajā no yajante
apadhvastā dasyubhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṃtyajanti
11etau hi nityasaṃyuktāv itaretaradhāraṇe
kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ
12ubhāv etau nityam abhiprapannau; saṃprāpatur mahatīṃ śrīpratiṣṭhām
tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi saṃpramūḍham
13nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā
cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ; tataḥ prajāḥ kṣayasaṃsthā bhavanti
14brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati
arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati
15abrahmacārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet
āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṃ duḥsahāś cāviśanti
16striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ; sabhāyāṃ yatra labhate 'nuvādam
rājñaḥ sakāśe na bibheti cāpi; tato bhayaṃ jāyate kṣatriyasya
17pāpaiḥ pāpe kriyamāṇe 'tivelaṃ; tato rudro jāyate deva eṣaḥ
pāpaiḥ pāpāḥ saṃjanayanti rudraṃ; tataḥ sarvān sādhvasādhūn hinasti
18aila uvāca
18kuto rudraḥ kīdṛśo vāpi rudraḥ; sattvaiḥ sattvaṃ dṛśyate vadhyamānam
etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣaḥ
19kaśyapa uvāca
19ātmā rudro hṛdaye mānavānāṃ; svaṃ svaṃ dehaṃ paradehaṃ ca hanti
vātotpātaiḥ sadṛśaṃ rudram āhur; dāvair jīmūtaiḥ sadṛśaṃ rūpam asya
20aila uvāca
20na vai vātaṃ parivṛnoti kaś cin; na jīmūto varṣati naiva dāvaḥ
tathāyukto dṛśyate mānaveṣu; kāmadveṣād badhyate mucyate ca
21kaśyapa uvāca
21yathaikagehe jātavedāḥ pradīptaḥ; kṛtsnaṃ grāmaṃ pradahet sa tvarāvān
vimohanaṃ kurute deva eṣa; tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ
22aila uvāca
22yadi daṇḍaḥ spṛśate puṇyabhājaṃ; pāpaiḥ pāpe kriyamāṇe 'viśeṣāt
kasya hetoḥ sukṛtaṃ nāma kuryād; duṣkṛtaṃ vā kasya hetor na kuryāt
23kaśyapa uvāca
23asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt
śuṣkeṇārdraṃ dahyate miśrabhāvān; na miśraḥ syāt pāpakṛdbhiḥ kathaṃ cit
24aila uvāca
24sādhvasādhūn dhārayatīha bhūmiḥ; sādhvasādhūṃs tāpayatīha sūryaḥ
sādhvasādhūn vātayatīha vāyur; āpas tathā sādhvasādhūn vahanti
25kaśyapa uvāca
25evam asmin vartate loka eva; nāmutraivaṃ vartate rājaputra
pretyaitayor antaravān viśeṣo; yo vai puṇyaṃ carate yaś ca pāpam
26puṇyasya loko madhumān ghṛtārcir; hiraṇyajyotir amṛtasya nābhiḥ
tatra pretya modate brahmacārī; na tatra mṛtyur na jarā nota duḥkham
27pāpasya loko nirayo 'prakāśo; nityaṃ duḥkhaḥ śokabhūyiṣṭha eva
tatrātmānaṃ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭhaḥ
28mitho bhedād brāhmaṇakṣatriyāṇāṃ; prajā duḥkhaṃ duḥsahaṃ cāviśanti
evaṃ jñātvā kārya eveha vidvān; purohito naikavidyo nṛpeṇa
29taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate
agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ
30pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ
jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram
31tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasṛtāgrabhuk
sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ
32avaśyam etat kartavyaṃ rājñā balavatāpi hi
brahma vardhayati kṣatraṃ kṣatrato brahma vardhate