Book 12 Chapter 73
1bhīṣma uvāca
1ya eva tu sato rakṣed asataś ca nibarhayet
sa eva rājñā kartavyo rājan rājapurohitaḥ
2atrāpy udāharantīmam itihāsaṃ purātanam
purūravasa ailasya saṃvādaṃ mātariśvanaḥ
3aila uvāca
3kutaḥ svid brāhmaṇo jāto varṇāś cāpi kutas trayaḥ
kasmāc ca bhavati śreyān etad vāyo vicakṣva me
4vāyur uvāca
4brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama
bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate
5varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha
varṇaś caturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ
6brāhmaṇo jātamātras tu pṛthivīm anvajāyata
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye
7tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam
dvitīyaṃ varṇam akarot prajānām anuguptaye
8vaiśyas tu dhanadhānyena trīn varṇān bibhṛyād imān
śūdro hy enān paricared iti brahmānuśāsanam
9aila uvāca
9dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet
dharmataḥ saha vittena samyag vāyo pracakṣva me
10vāyur uvāca
10viprasya sarvam evaitad yat kiṃ cij jagatīgatam
jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ
11svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca
gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaś ca vai dvijaḥ
12patyabhāve yathā strī hi devaraṃ kurute patim
ānantaryāt tathā kṣatraṃ pṛthivī kurute patim
13eṣa te prathamaḥ kalpa āpady anyo bhaved ataḥ
yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi
14yaḥ kaś cid vijayed bhūmiṃ brāhmaṇāya nivedayet
śrutavṛttopapannāya dharmajñāya tapasvine
15svadharmaparitṛptāya yo na vittaparo bhavet
yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā
16brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk
śreyo nayati rājānaṃ bruvaṃś citrāṃ sarasvatīm
17rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam
śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ
18tāvatā sa kṛtaprajñaś ciraṃ yaśasi tiṣṭhati
tasya dharmasya sarvasya bhāgī rājapurohitaḥ
19evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ
samyagvṛttāḥ svadharmasthā na kutaś cid bhayānvitāḥ
20rāṣṭre caranti yaṃ dharmaṃ rājñā sādhv abhirakṣitāḥ
caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati
21devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ
yajñam evopajīvanti nāsti ceṣṭam arājake
22ito dattena jīvanti devatāḥ pitaras tathā
rājany evāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ
23chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati
agnau vāsasi sūrye ca sukhaṃ śīte 'dhigacchati
24śabde sparśe rase rūpe gandhe ca ramate manaḥ
teṣu bhogeṣu sarveṣu nabhīto labhate sukham
25abhayasyaiva yo dātā tasyaiva sumahat phalam
na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate
26indro rājā yamo rājā dharmo rājā tathaiva ca
rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam