Book 12 Chapter 71
1yudhiṣṭhira uvāca
1kena vṛttena vṛttajña vartamāno mahīpatiḥ
sukhenārthān sukhodarkān iha ca pretya cāpnuyāt
2bhīṣma uvāca
2iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā
yān guṇāṃs tu guṇopetaḥ kurvan guṇam avāpnuyāt
3cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ
anṛśaṃsaś cared arthaṃ caret kāmam anuddhataḥ
4priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ
dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ
5saṃdadhīta na cānāryair vigṛhṇīyān na bandhubhiḥ
nānāptaiḥ kārayec cāraṃ kuryāt kāryam apīḍayā
6arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ
ādadyān na ca sādhubhyo nāsatpuruṣam āśrayet
7nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet
visṛjen na ca lubdhebhyo viśvasen nāpakāriṣu
8anīrṣur guptadāraḥ syāc cokṣaḥ syād aghṛṇī nṛpaḥ
striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam
9astabdhaḥ pūjayen mānyān gurūn seved amāyayā
arced devān na dambhena śriyam icched akutsitām
10seveta praṇayaṃ hitvā dakṣaḥ syān na tv akālavit
sāntvayen na ca bhogārtham anugṛhṇan na cākṣipet
11praharen na tv avijñāya hatvā śatrūn na śeṣayet
krodhaṃ kuryān na cākasmān mṛduḥ syān nāpakāriṣu
12evaṃ carasva rājyastho yadi śreya ihecchasi
ato 'nyathā narapatir bhayam ṛcchaty anuttamam
13iti sarvān guṇān etān yathoktān yo 'nuvartate
anubhūyeha bhadrāṇi pretya svarge mahīyate
14vaiśaṃpāyana uvāca
14idaṃ vacaḥ śāṃtanavasya śuśruvān; yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ
tadā vavande ca pitāmahaṃ nṛpo; yathoktam etac ca cakāra buddhimān