Book 12 Chapter 70
1yudhiṣṭhira uvāca
1daṇḍanītiś ca rājā ca samastau tāv ubhāv api
kasya kiṃ kurvataḥ siddhyai tan me brūhi pitāmaha
2bhīṣma uvāca
2mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ
śṛṇu me śaṃsato rājan yathāvad iha bhārata
3daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṃ niyacchati
prayuktā svāminā samyag adharmebhyaś ca yacchati
4cāturvarṇye svadharmasthe maryādānām asaṃkare
daṇḍanītikṛte kṣeme prajānām akutobhaye
5some prayatnaṃ kurvanti trayo varṇā yathāvidhi
tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam
6kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam
iti te saṃśayo mā bhūd rājā kālasya kāraṇam
7daṇḍanītyā yadā rājā samyak kārtsnyena vartate
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
8bhavet kṛtayuge dharmo nādharmo vidyate kva cit
sarveṣām eva varṇānāṃ nādharme ramate manaḥ
9yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ
vaidikāni ca karmāṇi bhavanty aviguṇāny uta
10ṛtavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ
prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca
11vyādhayo na bhavanty atra nālpāyur dṛśyate naraḥ
vidhavā na bhavanty atra nṛśaṃso nābhijāyate
12akṛṣṭapacyā pṛthivī bhavanty oṣadhayas tathā
tvakpatraphalamūlāni vīryavanti bhavanti ca
13nādharmo vidyate tatra dharma eva tu kevalaḥ
iti kārtayugān etān guṇān viddhi yudhiṣṭhira
14daṇḍanītyā yadā rājā trīn aṃśān anuvartate
caturtham aṃśam utsṛjya tadā tretā pravartate
15aśubhasya caturthāṃśas trīn aṃśān anuvartate
kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayas tathā
16ardhaṃ tyaktvā yadā rājā nītyardham anuvartate
tatas tu dvāparaṃ nāma sa kālaḥ saṃpravartate
17aśubhasya tadā ardhaṃ dvāv aṃśāv anuvartate
kṛṣṭapacyaiva pṛthivī bhavaty alpaphalā tathā
18daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ
prajāḥ kliśnāty ayogena praviśyati tadā kaliḥ
19kalāv adharmo bhūyiṣṭhaṃ dharmo bhavati tu kva cit
sarveṣām eva varṇānāṃ svadharmāc cyavate manaḥ
20śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā
yogakṣemasya nāśaś ca vartate varṇasaṃkaraḥ
21vaidikāni ca karmāṇi bhavanti viguṇāny uta
ṛtavo nasukhāḥ sarve bhavanty āmayinas tathā
22hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsy uta
vyādhayaś ca bhavanty atra mriyante cāgatāyuṣaḥ
23vidhavāś ca bhavanty atra nṛśaṃsā jāyate prajā
kva cid varṣati parjanyaḥ kva cit sasyaṃ prarohati
24rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ
prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ
25rājā kṛtayugasraṣṭā tretāyā dvāparasya ca
yugasya ca caturthasya rājā bhavati kāraṇam
26kṛtasya karaṇād rājā svargam atyantam aśnute
tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute
27pravartanād dvāparasya yathābhāgam upāśnute
kaleḥ pravartanād rājā pāpam atyantam aśnute
28tato vasati duṣkarmā narake śāśvatīḥ samāḥ
prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati
29daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā
anavāptaṃ ca lipseta labdhaṃ ca paripālayet
30lokasya sīmantakarī maryādā lokabhāvanī
samyaṅ nītā daṇḍanītir yathā mātā yathā pitā
31yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha
eṣa eva paro dharmo yad rājā daṇḍanītimān
32tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān
evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam