Book 12 Chapter 67
1yudhiṣṭhira uvāca
1cāturāśramya ukto 'tra cāturvarṇyas tathaiva ca
rāṣṭrasya yat kṛtyatamaṃ tan me brūhi pitāmaha
2bhīṣma uvāca
2rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam
anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca
3arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate
parasparaṃ ca khādanti sarvathā dhig arājakam
4indram enaṃ pravṛṇute yad rājānam iti śrutiḥ
yathaivendras tathā rājā saṃpūjyo bhūtim icchatā
5nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam
nārājakeṣu rāṣṭreṣu havyam agnir vahaty api
6atha ced abhivarteta rājyārthī balavattaraḥ
arājakāni rāṣṭrāṇi hatarājāni vā punaḥ
7pratyudgamyābhipūjyaḥ syād etad atra sumantritam
na hi pāpāt pāpataram asti kiṃ cid arājakāt
8sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet
balavān hi prakupitaḥ kuryān niḥśeṣatām api
9bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā
suduhā yā tu bhavati naiva tāṃ kleśayanty uta
10yad ataptaṃ praṇamati na tat saṃtāpayanty uta
yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api
11etayopamayā dhīraḥ saṃnameta balīyase
indrāya sa praṇamate namate yo balīyase
12tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā
na dhanārtho na dārārthas teṣāṃ yeṣām arājakam
13prīyate hi haran pāpaḥ paravittam arājake
yadāsya uddharanty anye tadā rājānam icchati
14pāpā api tadā kṣemaṃ na labhante kadā cana
ekasya hi dvau harato dvayoś ca bahavo 'pare
15adāsaḥ kriyate dāso hriyante ca balāt striyaḥ
etasmāt kāraṇād devāḥ prajāpālān pracakrire
16rājā cen na bhavel loke pṛthivyāṃ daṇḍadhārakaḥ
śūle matsyān ivāpakṣyan durbalān balavattarāḥ
17arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam
parasparaṃ bhakṣayanto matsyā iva jale kṛśān
18tāḥ sametya tataś cakruḥ samayān iti naḥ śrutam
vākkrūro daṇḍapuruṣo yaś ca syāt pāradārikaḥ
yaś ca na svam athādadyāt tyājyā nas tādṛśā iti
19viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ
tās tathā samayaṃ kṛtvā samaye nāvatasthire
20sahitās tās tadā jagmur asukhārtāḥ pitāmaham
anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa
21yaṃ pūjayema saṃbhūya yaś ca naḥ paripālayet
tābhyo manuṃ vyādideśa manur nābhinananda tāḥ
22manur uvāca
22bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram
viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā
23bhīṣma uvāca
23tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati
paśūnām adhipañcāśad dhiraṇyasya tathaiva ca
dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam
24mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ
bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ
25sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān
sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān
26yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ
caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati
27tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ
pāhy asmān sarvato rājan devān iva śatakratuḥ
28vijayāyāśu niryāhi pratapan raśmimān iva
mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā
29sa niryayau mahātejā balena mahatā vṛtaḥ
mahābhijanasaṃpannas tejasā prajvalann iva
30tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ
apatatrasire sarve svadharme ca dadhur manaḥ
31tato mahīṃ pariyayau parjanya iva vṛṣṭimān
śamayan sarvataḥ pāpān svakarmasu ca yojayan
32evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kva cit
kuryū rājānam evāgre prajānugrahakāraṇāt
33namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā
devā iva sahasrākṣaṃ prajā rājānam antike
34satkṛtaṃ svajaneneha paro 'pi bahu manyate
svajanena tv avajñātaṃ pare paribhavanty uta
35rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ
tasmāc chatraṃ ca patraṃ ca vāsāṃsy ābharaṇāni ca
36bhojanāny atha pānāni rājñe dadyur gṛhāṇi ca
āsanāni ca śayyāś ca sarvopakaraṇāni ca
37guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā
ābhāṣitaś ca madhuraṃ pratibhāṣeta mānavān
38kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ
īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca