Book 12 Chapter 66
1yudhiṣṭhira uvāca
1śrutā me kathitāḥ pūrvaiś catvāro mānavāśramāḥ
vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha
2bhīṣma uvāca
2viditāḥ sarva eveha dharmās tava yudhiṣṭhira
yathā mama mahābāho viditāḥ sādhusaṃmatāḥ
3yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira
dharmaṃ dharmabhṛtāṃ śreṣṭha tan nibodha narādhipa
4sarvāṇy etāni kaunteya vidyante manujarṣabha
sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām
5akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira
samekṣiṇaś ca bhūteṣu bhaikṣāśramapadaṃ bhavet
6vetty ādānavisargaṃ yo nigrahānugrahau tathā
yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet
7jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira
samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet
8āhnikaṃ bhūtayajñāṃś ca pitṛyajñāṃś ca mānuṣān
kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet
9pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt
dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet
10vedādhyayananityatvaṃ kṣamāthācāryapūjanam
tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet
11ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata
sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet
12vānaprastheṣu vipreṣu traividyeṣu ca bhārata
prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet
13sarvabhūteṣv anukrośaṃ kurvatas tasya bhārata
ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet
14bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira
anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet
15balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha
śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset
16carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ
yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset
17jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām
nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ
18sādhūnām arcanīyānāṃ prajāsu viditātmanām
pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet
19āśramasthāni sarvāṇi yas tu veśmani bhārata
ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira
20yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat
āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnoty anuttamam
21yasmin na naśyanti guṇāḥ kaunteya puruṣe sadā
āśramasthaṃ tam apy āhur naraśreṣṭhaṃ yudhiṣṭhira
22sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca
kurvan vasati sarveṣu hy āśrameṣu yudhiṣṭhira
23deśadharmāṃś ca kaunteya kuladharmāṃs tathaiva ca
pālayan puruṣavyāghra rājā sarvāśramī bhavet
24kāle vibhūtiṃ bhūtānām upahārāṃs tathaiva ca
arhayan puruṣavyāghra sādhūnām āśrame vaset
25daśadharmagataś cāpi yo dharmaṃ pratyavekṣate
sarvalokasya kaunteya rājā bhavati so 'śramī
26ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ
pālitā yasya viṣaye pādo 'ṃśas tasya bhūpateḥ
27dharmārāmān dharmaparān ye na rakṣanti mānavān
pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te
28ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira
te caivāṃśaharāḥ sarve dharme parakṛte 'nagha
29sarvāśramapade hy āhur gārhasthyaṃ dīptanirṇayam
pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe
30ātmopamas tu bhūteṣu yo vai bhavati mānavaḥ
nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham
31dharmotthitā sattvavīryā dharmasetuvaṭākarā
tyāgavātādhvagā śīghrā naus tvā saṃtārayiṣyati
32yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ
tadā bhavati sattvasthas tato brahma samaśnute
33suprasannas tu bhāvena yogena ca narādhipa
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ
34vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām
pālane yatnam ātiṣṭha sarvalokasya cānagha
35vane carati yo dharmam āśrameṣu ca bhārata
rakṣayā tac chataguṇaṃ dharmaṃ prāpnoti pārthivaḥ
36eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ
anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam
37cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ