Book 12 Chapter 65
1indra uvāca
1evaṃvīryaḥ sarvadharmopapannaḥ; kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ
pālyo yuṣmābhir lokasiṃhair udārair; viparyaye syād abhāvaḥ prajānām
2bhuvaḥ saṃskāraṃ rājasaṃskārayogam; abhaikṣacaryāṃ pālanaṃ ca prajānām
vidyād rājā sarvabhūtānukampāṃ; dehatyāgaṃ cāhave dharmam agryam
3tyāgaṃ śreṣṭhaṃ munayo vai vadanti; sarvaśreṣṭho yaḥ śarīraṃ tyajeta
nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ; pratyakṣaṃ te bhūmipālāḥ sadaite
4bahuśrutyā guruśuśrūṣayā vā; parasya vā saṃhananād vadanti
nityaṃ dharmaṃ kṣatriyo brahmacārī; cared eko hy āśramaṃ dharmakāmaḥ
5sāmānyārthe vyavahāre pravṛtte; priyāpriye varjayann eva yatnāt
cāturvarṇyasthāpanāt pālanāc ca; tais tair yogair niyamair aurasaiś ca
6sarvodyogair āśramaṃ dharmam āhuḥ; kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam
svaṃ svaṃ dharmaṃ ye na caranti varṇās; tāṃs tān dharmān ayathāvad vadanti
7nirmaryāde nityam arthe vinaṣṭān; āhus tān vai paśubhūtān manuṣyān
yathā nītiṃ gamayaty arthalobhāc; chreyāṃs tasmād āśramaḥ kṣatradharmaḥ
8traividyānāṃ yā gatir brāhmaṇānāṃ; yaś caivokto 'thāśramo brāhmaṇānām
etat karma brāhmaṇasyāhur agryam; anyat kurvañ śūdravac chastravadhyaḥ
9cāturāśramyadharmāś ca vedadharmāś ca pārthiva
brāhmaṇenānugantavyā nānyo vidyāt kathaṃ cana
10anyathā vartamānasya na sā vṛttiḥ prakalpyate
karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ
11yo vikarmasthito vipro na sa sanmānam arhati
karmasv anupayuñjānam aviśvāsyaṃ hi taṃ viduḥ
12ete dharmāḥ sarvavarṇāś ca vīrair; utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ
tasmāj jyeṣṭhā rājadharmā na cānye; vīryajyeṣṭhā vīradharmā matā me
13māndhātovāca
13yavanāḥ kirātā gāndhārāś cīnāḥ śabarabarbarāḥ
śakās tuṣārāḥ kahvāś ca pahlavāś cāndhramadrakāḥ
14oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāś ca sarvaśaḥ
brahmakṣatraprasūtāś ca vaiśyāḥ śūdrāś ca mānavāḥ
15kathaṃ dharmaṃ careyus te sarve viṣayavāsinaḥ
madvidhaiś ca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ
16etad icchāmy ahaṃ śrotuṃ bhagavaṃs tad bravīhi me
tvaṃ bandhubhūto hy asmākaṃ kṣatriyāṇāṃ sureśvara
17indra uvāca
17mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ
ācāryaguruśuśrūṣā tathaivāśramavāsinām
18bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ
vedadharmakriyāś caiva teṣāṃ dharmo vidhīyate
19pitṛyajñās tathā kūpāḥ prapāś ca śayanāni ca
dānāni ca yathākālaṃ dvijeṣu dadyur eva te
20ahiṃsā satyam akrodho vṛttidāyānupālanam
bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca
21dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā
pākayajñā mahārhāś ca kartavyāḥ sarvadasyubhiḥ
22etāny evaṃprakārāṇi vihitāni purānagha
sarvalokasya karmāṇi kartavyānīha pārthiva
23māndhātovāca
23dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ
liṅgāntare vartamānā āśrameṣu caturṣv api
24indra uvāca
24vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte
saṃpramuhyanti bhūtāni rājadaurātmyato nṛpa
25asaṃkhyātā bhaviṣyanti bhikṣavo liṅginas tathā
āśramāṇāṃ vikalpāś ca nivṛtte 'smin kṛte yuge
26aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ
utpathaṃ pratipatsyante kāmamanyusamīritāḥ
27yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ
tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ
28paralokaguruṃ caiva rājānaṃ yo 'vamanyate
na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kva cit
29mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam
devāś ca bahu manyante dharmakāmaṃ nareśvaram
30prajāpatir hi bhagavān yaḥ sarvam asṛjaj jagat
sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati
31pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim
sa me mānyaś ca pūjyaś ca tatra kṣatraṃ pratiṣṭhitam
32bhīṣma uvāca
32evam uktvā sa bhagavān marudgaṇavṛtaḥ prabhuḥ
jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam
33evaṃ pravartite dharme purā sucarite 'nagha
kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ
34anyāyena pravṛttāni nivṛttāni tathaiva ca
antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ
35ādau pravartite cakre tathaivādiparāyaṇe
vartasva puruṣavyāghra saṃvijānāmi te 'nagha