Book 12 Chapter 63
1bhīṣma uvāca
1jyākarṣaṇaṃ śatrunibarhaṇaṃ ca; kṛṣir vaṇijyā paśupālanaṃ ca
śuśrūṣaṇaṃ cāpi tathārthahetor; akāryam etat paramaṃ dvijasya
2sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā
kṛtakṛtyasya cāraṇye vāso viprasya śasyate
3rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā
kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet
4śūdro rājan bhavati brahmabandhur; duścāritryo yaś ca dharmād apetaḥ
vṛṣalīpatiḥ piśuno nartakaś ca; grāmapraiṣyo yaś ca bhaved vikarmā
5japan vedān ajapaṃś cāpi rājan; samaḥ śūdrair dāsavac cāpi bhojyaḥ
ete sarve śūdrasamā bhavanti; rājann etān varjayed devakṛtye
6nirmaryāde cāśane krūravṛttau; hiṃsātmake tyaktadharmasvavṛtte
havyaṃ kavyaṃ yāni cānyāni rājan; deyāny adeyāni bhavanti tasmin
7tasmād dharmo vihito brāhmaṇasya; damaḥ śaucaṃ cārjavaṃ cāpi rājan
tathā viprasyāśramāḥ sarva eva; purā rājan brahmaṇā vai nisṛṣṭāḥ
8yaḥ syād dāntaḥ somapa āryaśīlaḥ; sānukrośaḥ sarvasaho nirāśīḥ
ṛjur mṛdur anṛśaṃsaḥ kṣamāvān; sa vai vipro netaraḥ pāpakarmā
9 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl; lokāḥ sarve saṃśritā dharmakāmāḥ
tasmād varṇāñ jātidharmeṣu saktān; matvā viṣṇur necchati pāṇḍuputra
10loke cedaṃ sarvalokasya na syāc; cāturvarṇyaṃ vedavādāś ca na syuḥ
sarvāś cejyāḥ sarvalokakriyāś ca; sadyaḥ sarve cāśramasthā na vai syuḥ
11yaś ca trayāṇāṃ varṇānām icched āśramasevanam
kartum āśramadṛṣṭāṃś ca dharmāṃs tāñ śṛṇu pāṇḍava
12śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ
abhyanujñāpya rājānaṃ śūdrasya jagatīpate
13alpāntaragatasyāpi daśadharmagatasya vā
āśramā vihitāḥ sarve varjayitvā nirāśiṣam
14bhaikṣacaryāṃ na tu prāhus tasya tad dharmacāriṇaḥ
tathā vaiśyasya rājendra rājaputrasya caiva hi
15kṛtakṛtyo vayotīto rājñaḥ kṛtapariśramaḥ
vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam
16vedān adhītya dharmeṇa rājaśāstrāṇi cānagha
saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca
17pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara
rājasūyāśvamedhādīn makhān anyāṃs tathaiva ca
18samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ
saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu
19sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava
anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha
20arcayitvā pitṝn samyak pitṛyajñair yathāvidhi
devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ
21antakāle ca saṃprāpte ya icched āśramāntaram
ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt
22rājarṣitvena rājendra bhaikṣacaryādhvasevayā
apetagṛhadharmo 'pi carej jīvitakāmyayā
23na caitan naiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha
caturṇāṃ rājaśārdūla prāhur āśramavāsinām
24bahv āyattaṃ kṣatriyair mānavānāṃ; lokaśreṣṭhaṃ dharmam āsevamānaiḥ
sarve dharmāḥ sopadharmās trayāṇāṃ; rājño dharmād iti vedāc chṛṇomi
25yathā rājan hastipade padāni; saṃlīyante sarvasattvodbhavāni
evaṃ dharmān rājadharmeṣu sarvān; sarvāvasthaṃ saṃpralīnān nibodha
26alpāśrayān alpaphalān vadanti; dharmān anyān dharmavido manuṣyāḥ
mahāśrayaṃ bahukalyāṇarūpaṃ; kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ
27sarve dharmā rājadharmapradhānāḥ; sarve dharmāḥ pālyamānā bhavanti
sarvatyāgo rājadharmeṣu rājaṃs; tyāge cāhur dharmam agryaṃ purāṇam
28majjet trayī daṇḍanītau hatāyāṃ; sarve dharmā na bhaveyur viruddhāḥ
sarve dharmāś cāśramāṇāṃ gatāḥ syuḥ; kṣātre tyakte rājadharme purāṇe
29 sarve tyāgā rājadharmeṣu dṛṣṭāḥ; sarvā dīkṣā rājadharmeṣu coktāḥ
sarve yogā rājadharmeṣu coktāḥ; sarve lokā rājadharmān praviṣṭāḥ
30yathā jīvāḥ prakṛtau vadhyamānā; dharmāśritānām upapīḍanāya
evaṃ dharmā rājadharmair viyuktāḥ; sarvāvasthaṃ nādriyante svadharmam