Book 12 Chapter 62
1yudhiṣṭhira uvāca
1śivān sukhān mahodarkān ahiṃsrāṃl lokasaṃmatān
brūhi dharmān sukhopāyān madvidhānāṃ sukhāvahān
2bhīṣma uvāca
2brāhmaṇasyeha catvāra āśramā vihitāḥ prabho
varṇās tān anuvartante trayo bharatasattama
3uktāni karmāṇi bahūni rājan; svargyāṇi rājanyaparāyaṇāni
nemāni dṛṣṭāntavidhau smṛtāni; kṣātre hi sarvaṃ vihitaṃ yathāvat
4 kṣātrāṇi vaiśyāni ca sevamānaḥ; śaudrāṇi karmāṇi ca brāhmaṇaḥ san
asmiṃl loke nindito mandacetāḥ; pare ca loke nirayaṃ prayāti
5yā saṃjñā vihitā loke dāse śuni vṛke paśau
vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava
6ṣaṭkarmasaṃpravṛttasya āśrameṣu caturṣv api
sarvadharmopapannasya saṃbhūtasya kṛtātmanaḥ
7brāhmaṇasya viśuddhasya tapasy abhiratasya ca
nirāśiṣo vadānyasya lokā hy akṣarasaṃjñitāḥ
8yo yasmin kurute karma yādṛśaṃ yena yatra ca
tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate
9vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca
vettum arhasi rājendra svādhyāyagaṇitaṃ mahat
10kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ
uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ
11antavanti pradānāni purā śreyaskarāṇi ca
svakarmanirato loko hy akṣaraḥ sarvatomukhaḥ