Book 12 Chapter 61
1bhīṣma uvāca
1āśramāṇāṃ mahābāho śṛṇu satyaparākrama
caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira
2vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam
brahmacaryāśramaṃ prāhuś caturthaṃ brāhmaṇair vṛtam
3jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca
ādhānādīni karmāṇi prāpya vedam adhītya ca
4sadāro vāpy adāro vā ātmavān saṃyatendriyaḥ
vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt
5tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit
ūrdhvaretāḥ prajāyitvā gacchaty akṣarasātmatām
6etāny eva nimittāni munīnām ūrdhvaretasām
kartavyānīha vipreṇa rājann ādau vipaścitā
7caritabrahmacaryasya brāhmaṇasya viśāṃ pate
bhaikṣacaryāsv adhīkāraḥ praśasta iha mokṣiṇaḥ
8yatrāstamitaśāyī syān niragnir aniketanaḥ
yathopalabdhajīvī syān munir dānto jitendriyaḥ
9nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān
vipraḥ kṣemāśramaṃ prāpto gacchaty akṣarasātmatām
10adhītya vedān kṛtasarvakṛtyaḥ; saṃtānam utpādya sukhāni bhuktvā
samāhitaḥ pracared duścaraṃ taṃ; gārhasthyadharmaṃ munidharmadṛṣṭam
11svadāratuṣṭa ṛtukālagāmī; niyogasevī naśaṭho najihmaḥ
mitāśano devaparaḥ kṛtajñaḥ; satyo mṛduś cānṛśaṃsaḥ kṣamāvān
12dānto vidheyo havyakavye 'pramatto; annasya dātā satataṃ dvijebhyaḥ
amatsarī sarvaliṅgipradātā; vaitānanityaś ca gṛhāśramī syāt
13athātra nārāyaṇagītam āhur; maharṣayas tāta mahānubhāvāḥ
mahārtham atyarthatapaḥprayuktaṃ; tad ucyamānaṃ hi mayā nibodha
14satyārjavaṃ cātithipūjanaṃ ca; dharmas tathārthaś ca ratiś ca dāre
niṣevitavyāni sukhāni loke; hy asmin pare caiva mataṃ mamaitat
15bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā
satāṃ tam āśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ
16evaṃ hi yo brāhmaṇo yajñaśīlo; gārhasthyam adhyāvasate yathāvat
gṛhasthavṛttiṃ praviśodhya samyak; svarge viṣuddhaṃ phalam āpnute saḥ
17tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ
ānantyāyopatiṣṭhanti sarvatokṣiśiromukhāḥ
18khādann eko japann ekaḥ sarpann eko yudhiṣṭhira
ekasminn eva ācārye śuśrūṣur malapaṅkavān
19brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī
avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā
20śuśrūṣāṃ satataṃ kurvan guroḥ saṃpraṇameta ca
ṣaṭkarmasv anivṛttaś ca napravṛttaś ca sarvaśaḥ
21na caraty adhikāreṇa sevitaṃ dviṣato na ca
eṣo 'śramapadas tāta brahmacāriṇa iṣyate