Book 12 Chapter 59
1vaiśaṃpāyana uvāca
1tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ
yayus te nagarākārai rathaiḥ pāṇḍavayādavāḥ
2prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham
sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam
3vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ
niṣedur abhito bhīṣmaṃ parivārya samantataḥ
4tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ
abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca
5ya eṣa rājā-rājeti śabdaś carati bhārata
katham eṣa samutpannas tan me brūhi pitāmaha
6tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ
tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ
7tulyaśukrāsthimajjaś ca tulyamāṃsāsṛg eva ca
niḥśvāsocchvāsatulyaś ca tulyaprāṇaśarīravān
8samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām
viśiṣṭabuddhīñ śūrāṃś ca katham eko 'dhitiṣṭhati
9katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām
rakṣaty api ca loko 'sya prasādam abhivāñchati
10ekasya ca prasādena kṛtsno lokaḥ prasīdati
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ
11etad icchāmy ahaṃ sarvaṃ tattvena bharatarṣabha
śrotuṃ tan me yathātattvaṃ prabrūhi vadatāṃ vara
12naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate
yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim
13bhīṣma uvāca
13niyatas tvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ
yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat
14naiva rājyaṃ na rājāsīn na daṇḍo na ca dāṇḍikaḥ
dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam
15pālayānās tathānyonyaṃ narā dharmeṇa bhārata
khedaṃ paramam ājagmus tatas tān moha āviśat
16te mohavaśam āpannā mānavā manujarṣabha
pratipattivimohāc ca dharmas teṣām anīnaśat
17naṣṭāyāṃ pratipattau tu mohavaśyā narās tadā
lobhasya vaśam āpannāḥ sarve bhāratasattama
18aprāptasyābhimarśaṃ tu kurvanto manujās tataḥ
kāmo nāmāparas tatra samapadyata vai prabho
19tāṃs tu kāmavaśaṃ prāptān rāgo nāma samaspṛśat
raktāś ca nābhyajānanta kāryākāryaṃ yudhiṣṭhira
20agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca
bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan
21viplute naraloke 'smiṃs tato brahma nanāśa ha
nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat
22naṣṭe brahmaṇi dharme ca devās trāsam athāgaman
te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ
23prapadya bhagavantaṃ te devā lokapitāmaham
ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ
24bhagavan naralokasthaṃ naṣṭaṃ brahma sanātanam
lobhamohādibhir bhāvais tato no bhayam āviśat
25brahmaṇaś ca praṇāśena dharmo 'py anaśad īśvara
tataḥ sma samatāṃ yātā martyais tribhuvaneśvara
26adho hi varṣam asmākaṃ martyās tūrdhvapravarṣiṇaḥ
kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam
27atra niḥśreyasaṃ yan nas tad dhyāyasva pitāmaha
tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati
28tān uvāca surān sarvān svayaṃbhūr bhagavāṃs tataḥ
śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ
29tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam
yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇitaḥ
30trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā
caturtho mokṣa ity eva pṛthagarthaḥ pṛthaggaṇaḥ
31mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajas tamaḥ
sthānaṃ vṛddhiḥ kṣayaś caiva trivargaś caiva daṇḍajaḥ
32ātmā deśaś ca kālaś cāpy upāyāḥ kṛtyam eva ca
sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ
33trayī cānvīkṣikī caiva vārtā ca bharatarṣabha
daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ
34amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam
cāraś ca vividhopāyaḥ praṇidhiś ca pṛthagvidhaḥ
35sāma copapradānaṃ ca bhedo daṇḍaś ca pāṇḍava
upekṣā pañcamī cātra kārtsnyena samudāhṛtā
36mantraś ca varṇitaḥ kṛtsnas tathā bhedārtha eva ca
vibhraṃśaś caiva mantrasya siddhyasiddhyoś ca yat phalam
37saṃdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ
bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ
38yātrākālāś ca catvāras trivargasya ca vistaraḥ
vijayo dharmayuktaś ca tathārthavijayaś ca ha
39āsuraś caiva vijayas tathā kārtsnyena varṇitaḥ
lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam
40prakāśaś cāprakāśaś ca daṇḍo 'tha pariśabditaḥ
prakāśo 'ṣṭavidhas tatra guhyas tu bahuvistaraḥ
41rathā nāgā hayāś caiva pādātāś caiva pāṇḍava
viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam
42aṅgāny etāni kauravya prakāśāni balasya tu
jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādayaḥ
43sparśe cābhyavahārye cāpy upāṃśur vividhaḥ smṛtaḥ
arir mitram udāsīna ity ete 'py anuvarṇitāḥ
44kṛtsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha
ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam
45kalpanā vividhāś cāpi nṛnāgarathavājinām
vyūhāś ca vividhābhikhyā vicitraṃ yuddhakauśalam
46utpātāś ca nipātāś ca suyuddhaṃ supalāyanam
śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha
47balavyasanamuktaṃ ca tathaiva balaharṣaṇam
pīḍanāskandakālaś ca bhayakālaś ca pāṇḍava
48tathā khātavidhānaṃ ca yogasaṃcāra eva ca
caurāṭavyabalaiś cograiḥ pararāṣṭrasya pīḍanam
49agnidair garadaiś caiva pratirūpakacārakaiḥ
śreṇimukhyopajāpena vīrudhaś chedanena ca
50dūṣaṇena ca nāgānām āśaṅkājananena ca
ārodhanena bhaktasya pathaś copārjanena ca
51saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam
dūtasāmarthyayogaś ca rāṣṭrasya ca vivardhanam
52arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam
avamardaḥ pratīghātas tathaiva ca balīyasām
53vyavahāraḥ susūkṣmaś ca tathā kaṇṭakaśodhanam
śamo vyāyāmayogaś ca yogo dravyasya saṃcayaḥ
54abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam
arthakāle pradānaṃ ca vyasaneṣv aprasaṅgitā
55tathā rājaguṇāś caiva senāpatiguṇāś ca ye
kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca
56duṣṭeṅgitaṃ ca vividhaṃ vṛttiś caivānujīvinām
śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam
57alabdhalipsā labdhasya tathaiva ca vivardhanam
pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā
58visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā
caturtho vyasanāghāte tathaivātrānuvarṇitaḥ
59krodhajāni tathogrāṇi kāmajāni tathaiva ca
daśoktāni kuruśreṣṭha vyasanāny atra caiva ha
60mṛgayākṣās tathā pānaṃ striyaś ca bharatarṣabha
kāmajāny āhur ācāryāḥ proktānīha svayaṃbhuvā
61vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca
ātmano nigrahas tyāgo 'thārthadūṣaṇam eva ca
62yantrāṇi vividhāny eva kriyās teṣāṃ ca varṇitāḥ
avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam
63caityadrumāṇām āmardo rodhaḥkarmāntanāśanam
apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā
64paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara
upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ
65labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam
vidvadbhir ekībhāvaś ca prātarhomavidhijñatā
66maṅgalālambhanaṃ caiva śarīrasya pratikriyā
āhārayojanaṃ caiva nityam āstikyam eva ca
67ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ
utsavānāṃ samājānāṃ kriyāḥ ketanajās tathā
68pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca
vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam
69adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam
anujīvisvajātibhyo guṇeṣu parirakṣaṇam
70rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam
maṇḍalasthā ca yā cintā rājan dvādaśarājikā
71dvāsaptatimatiś caiva proktā yā ca svayaṃbhuvā
deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ
72dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ
upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ
73mūlakarmakriyā cātra māyā yogaś ca varṇitaḥ
dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām
74yair yair upāyair lokaś ca na caled āryavartmanaḥ
tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam
75etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ
devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān
76upakārāya lokasya trivargasthāpanāya ca
navanītaṃ sarasvatyā buddhir eṣā prabhāvitā
77daṇḍena sahitā hy eṣā lokarakṣaṇakārikā
nigrahānugraharatā lokān anu cariṣyati
78daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpy uta
daṇḍanītir iti proktā trīṃl lokān anuvartate
79ṣāḍguṇyaguṇasāraiṣā sthāsyaty agre mahātmasu
mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā
80nayacāraś ca vipulo yena sarvam idaṃ tatam
āgamaś ca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ
81tīrthavaṃśaś ca vaṃśaś ca nakṣatrāṇāṃ yudhiṣṭhira
sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca
82cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam
itihāsopavedāś ca nyāyaḥ kṛtsnaś ca varṇitaḥ
83tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ
vṛddhopasevā dānaṃ ca śaucam utthānam eva ca
84sarvabhūtānukampā ca sarvam atropavarṇitam
bhuvi vācogataṃ yac ca tac ca sarvaṃ samarpitam
85tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam
dharmārthakāmamokṣāś ca sakalā hy atra śabditāḥ
86tatas tāṃ bhagavān nītiṃ pūrvaṃ jagrāha śaṃkaraḥ
bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ
87yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ
saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam
88vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata
daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ
89bhagavān api tac chāstraṃ saṃcikṣepa puraṃdaraḥ
sahasraiḥ pañcabhis tāta yad uktaṃ bāhudantakam
90adhyāyānāṃ sahasrais tu tribhir eva bṛhaspatiḥ
saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate
91adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt
tac chāstram amitaprajño yogācāryo mahātapāḥ
92evaṃ lokānurodhena śāstram etan maharṣibhiḥ
saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava
93atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim
eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa
94tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ
taijasaṃ vai virajasaṃ so 'sṛjan mānasaṃ sutam
95virajās tu mahābhāga vibhutvaṃ bhuvi naicchata
nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava
96kīrtimāṃs tasya putro 'bhūt so 'pi pañcātigo 'bhavat
kardamas tasya ca sutaḥ so 'py atapyan mahat tapaḥ
97prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ
prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ
98anaṅgaputro 'tibalo nītimān adhigamya vai
abhipede mahīrājyam athendriyavaśo 'bhavat
99mṛtyos tu duhitā rājan sunīthā nāma mānasī
prakhyātā triṣu lokeṣu yā sā venam ajījanat
100taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam
mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ
101mamanthur dakṣiṇaṃ corum ṛṣayas tasya mantrataḥ
tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi
102dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ
niṣīdety evam ūcus tam ṛṣayo brahmavādinaḥ
103tasmān niṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ
ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ
104bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthus te maharṣayaḥ
tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ
105kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ
vedavedāṅgavic caiva dhanurvede ca pāragaḥ
106taṃ daṇḍanītiḥ sakalā śritā rājan narottamam
tataḥ sa prāñjalir vainyo maharṣīṃs tān uvāca ha
107susūkṣmā me samutpannā buddhir dharmārthadarśinī
anayā kiṃ mayā kāryaṃ tan me tattvena śaṃsata
108yan māṃ bhavanto vakṣyanti kāryam arthasamanvitam
tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā
109tam ūcur atha devās te te caiva paramarṣayaḥ
niyato yatra dharmo vai tam aśaṅkaḥ samācara
110priyāpriye parityajya samaḥ sarveṣu jantuṣu
kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ
111yaś ca dharmāt pravicalel loke kaś cana mānavaḥ
nigrāhyas te sa bāhubhyāṃ śaśvad dharmam avekṣataḥ
112pratijñāṃ cādhirohasva manasā karmaṇā girā
pālayiṣyāmy ahaṃ bhaumaṃ brahma ity eva cāsakṛt
113yaś cātra dharmanīty ukto daṇḍanītivyapāśrayaḥ
tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana
114adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho
lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa
115vainyas tatas tān uvāca devān ṛṣipurogamān
brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ
116evam astv iti vainyas tu tair ukto brahmavādibhiḥ
purodhāś cābhavat tasya śukro brahmamayo nidhiḥ
117mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt
maharṣir bhagavān gargas tasya sāṃvatsaro 'bhavat
118ātmanāṣṭama ity eva śrutir eṣā parā nṛṣu
utpannau bandinau cāsya tatpūrvau sūtamāgadhau
119samatāṃ vasudhāyāś ca sa samyag upapādayat
vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam
120sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha
ṛṣibhiś ca prajāpālye brahmaṇā cābhiṣecitaḥ
121taṃ sākṣāt pṛthivī bheje ratnāny ādāya pāṇḍava
sāgaraḥ saritāṃ bhartā himavāṃś cācalottamaḥ
122śakraś ca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira
rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ
123yakṣarākṣasabhartā ca bhagavān naravāhanaḥ
dharme cārthe ca kāme ca samarthaṃ pradadau dhanam
124hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā
prādurbabhūvur vainyasya cintanād eva pāṇḍava
na jarā na ca durbhikṣaṃ nādhayo vyādhayas tathā
125sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadā cana
bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt
126teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca
yakṣarākṣasanāgaiś cāpīpsitaṃ yasya yasya yat
127tena dharmottaraś cāyaṃ kṛto loko mahātmanā
rañjitāś ca prajāḥ sarvās tena rājeti śabdyate
128brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate
prathitā dhanataś ceyaṃ pṛthivī sādhubhiḥ smṛtā
129sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ
nātivartiṣyate kaś cid rājaṃs tvām iti pārthiva
130tapasā bhagavān viṣṇur āviveśa ca bhūmipam
devavan naradevānāṃ namate yaj jagan nṛpa
131daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara
nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt
132ātmanā karaṇaiś caiva samasyeha mahīkṣitaḥ
ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt
133viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā
śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmataḥ
134śriyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava
atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā
135sukṛtasya kṣayāc caiva svarlokād etya medinīm
pārthivo jāyate tāta daṇḍanītivaśānugaḥ
136mahattvena ca saṃyukto vaiṣṇavena naro bhuvi
buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati
137sthāpanām atha devānāṃ na kaś cid ativartate
tiṣṭhaty ekasya ca vaśe taṃ ced anuvidhīyate
138śubhaṃ hi karma rājendra śubhatvāyopakalpate
tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati
139yo hy asya mukham adrākṣīt somya so 'sya vaśānugaḥ
subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati
140tato jagati rājendra satataṃ śabditaṃ budhaiḥ
devāś ca naradevāś ca tulyā iti viśāṃ pate
141etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu
kārtsnyena bharataśreṣṭha kim anyad iha vartatām