Book 12 Chapter 58
1bhīṣma uvāca
1etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira
bṛhaspatir hi bhagavān nānyaṃ dharmaṃ praśaṃsati
2viśālākṣaś ca bhagavān kāvyaś caiva mahātapāḥ
sahasrākṣo mahendraś ca tathā prācetaso manuḥ
3bharadvājaś ca bhagavāṃs tathā gauraśirā muniḥ
rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ
4rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara
rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu
5cāraś ca praṇidhiś caiva kāle dānam amatsaraḥ
yuktyādānaṃ na cādānam ayogena yudhiṣṭhira
6satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam
anārjavair ārjavaiś ca śatrupakṣasya bhedanam
7sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam
nicayaś ca niceyānāṃ sevā buddhimatām api
8balānāṃ harṣaṇaṃ nityaṃ prajānām anvavekṣaṇam
kāryeṣv akhedaḥ kośasya tathaiva ca vivardhanam
9puraguptir aviśvāsaḥ paurasaṃghātabhedanam
ketanānāṃ ca jīrṇānām avekṣā caiva sīdatām
10dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ
arimadhyasthamitrāṇāṃ yathāvac cānvavekṣaṇam
11upajāpaś ca bhṛtyānām ātmanaḥ paradarśanāt
aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā
12nītidharmānusaraṇaṃ nityam utthānam eva ca
ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam
13utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata
rājadharmasya yan mūlaṃ ślokāṃś cātra nibodha me
14utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ
utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca
15utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati
utthānadhīraṃ vāgdhīrā ramayanta upāsate
16utthānahīno rājā hi buddhimān api nityaśaḥ
dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ
17na ca śatrur avajñeyo durbalo 'pi balīyasā
alpo 'pi hi dahaty agnir viṣam alpaṃ hinasti ca
18ekāśvenāpi saṃbhūtaḥ śatrur durgasamāśritaḥ
taṃ taṃ tāpayate deśam api rājñaḥ samṛddhinaḥ
19rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ
hṛdi yac cāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet
20yac cāsya kāryaṃ vṛjinam ārjavenaiva dhāryate
dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām
21rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ
na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam
22rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate
tasmān miśreṇa satataṃ vartitavyaṃ yudhiṣṭhira
23yady apy asya vipattiḥ syād rakṣamāṇasya vai prajāḥ
so 'py asya vipulo dharma evaṃvṛttā hi bhūmipāḥ
24eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ
bhūyas te yatra saṃdehas tad brūhi vadatāṃ vara
25vaiśaṃpāyana uvāca
25tato vyāsaś ca bhagavān devasthāno 'śmanā saha
vāsudevaḥ kṛpaś caiva sātyakiḥ saṃjayas tathā
26sādhu sādhv iti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ
astuvaṃs te naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam
27tato dīnamanā bhīṣmam uvāca kurusattamaḥ
netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan
28śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha
upaiti savitāpy astaṃ rasam āpīya pārthivam
29tato dvijātīn abhivādya keśavaḥ; kṛpaś ca te caiva yudhiṣṭhirādayaḥ
pradakṣiṇīkṛtya mahānadīsutaṃ; tato rathān āruruhur mudā yutāḥ
30dṛṣadvatīṃ cāpy avagāhya suvratāḥ; kṛtodakāryāḥ kṛtajapyamaṅgalāḥ
upāsya saṃdhyāṃ vidhivat paraṃtapās; tataḥ puraṃ te viviśur gajāhvayam