Book 12 Chapter 57
1bhīṣma uvāca
1nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira
praśāmyate ca rājā hi nārīvodyamavarjitaḥ
2bhagavān uśanā cāha ślokam atra viśāṃ pate
tam ihaikamanā rājan gadatas tvaṃ nibodha me
3dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
4tad etan naraśārdūla hṛdi tvaṃ kartum arhasi
saṃdheyān api saṃdhatsva virodhyāṃś ca virodhaya
5saptāṅge yaś ca te rājye vaiparītyaṃ samācaret
gurur vā yadi vā mitraṃ pratihantavya eva saḥ
6maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ
rājyādhikāre rājendra bṛhaspatimataḥ purā
7guror apy avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya parityāgo vidhīyate
8bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā
asamañjāḥ suto jyeṣṭhas tyaktaḥ paurahitaiṣiṇā
9asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakān nṛpa
nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ
10ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ
mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ
11lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ
satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam
12na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet
vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ
13guptamantro jitakrodho śāstrārthagataniścayaḥ
dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ
14trayyā saṃvṛtarandhraś ca rājā bhavitum arhati
vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param
15cāturvarṇyasya dharmāś ca rakṣitavyā mahīkṣitā
dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ
16na viśvasec ca nṛpatir na cātyarthaṃ na viśvaset
ṣāḍguṇyaguṇadoṣāṃś ca nityaṃ buddhyāvalokayet
17dviṭchidradarśī nṛpatir nityam eva praśasyate
trivargaviditārthaś ca yuktacāropadhiś ca yaḥ
18kośasyopārjanaratir yamavaiśravaṇopamaḥ
vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ
19abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ
nṛpatiḥ sumukhaś ca syāt smitapūrvābhibhāṣitā
20upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ
satāṃ vṛtte sthitamatiḥ santo hy ācāradarśinaḥ
21na cādadīta vittāni satāṃ hastāt kadā cana
asadbhyas tu samādadyāt sadbhyaḥ saṃpratipādayet
22svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ
kāle dātā ca bhoktā ca śuddhācāras tathaiva ca
23śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ
śiṣṭāñ śiṣṭābhisaṃbandhān mānino nāvamāninaḥ
24vidyāvido lokavidaḥ paralokānvavekṣakān
dharmeṣu niratān sādhūn acalān acalān iva
25sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ
tais tulyaś ca bhaved bhogaiś chatramātrājñayādhikaḥ
26pratyakṣā ca parokṣā ca vṛttiś cāsya bhavet sadā
evaṃ kṛtvā narendro hi na khedam iha vindati
27sarvātiśaṅkī nṛpatir yaś ca sarvaharo bhavet
sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate
28śucis tu pṛthivīpālo lokacittagrahe rataḥ
na pataty aribhir grastaḥ patitaś cāvatiṣṭhate
29akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ
rājā bhavati bhūtānāṃ viśvāsyo himavān iva
30prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ
sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā
31kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ
arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ
32ārabdhāny eva kāryāṇi na paryavasitāni ca
yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ
33putrā iva pitur gehe viṣaye yasya mānavāḥ
nirbhayā vicariṣyanti sa rājā rājasattamaḥ
34agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ
nayāpanayavettāraḥ sa rājā rājasattamaḥ
35svakarmaniratā yasya janā viṣayavāsinaḥ
asaṃghātaratā dāntāḥ pālyamānā yathāvidhi
36vaśyā neyā vinītāś ca na ca saṃgharṣaśīlinaḥ
viṣaye dānarucayo narā yasya sa pārthivaḥ
37na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ
viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ
38yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ
satāṃ dharmānugas tyāgī sa rājā rājyam arhati
39yasya cāraś ca mantraś ca nityaṃ caiva kṛtākṛte
na jñāyate hi ripubhiḥ sa rājā rājyam arhati
40ślokaś cāyaṃ purā gīto bhārgaveṇa mahātmanā
ākhyāte rāmacarite nṛpatiṃ prati bhārata
41rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
rājany asati lokasya kuto bhāryā kuto dhanam
42tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ
ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam
43prācetasena manunā ślokau cemāv udāhṛtau
rājadharmeṣu rājendra tāv ihaikamanāḥ śṛṇu
44ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave
apravaktāram ācāryam anadhīyānam ṛtvijam
45arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam