Book 12 Chapter 56
1vaiśaṃpāyana uvāca
1praṇipatya hṛṣīkeśam abhivādya pitāmaham
anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ
2rājyaṃ vai paramo dharma iti dharmavido viduḥ
mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva
3rājadharmān viśeṣeṇa kathayasva pitāmaha
sarvasya jīvalokasya rājadharmāḥ parāyaṇam
4trivargo 'tra samāsakto rājadharmeṣu kaurava
mokṣadharmaś ca vispaṣṭaḥ sakalo 'tra samāhitaḥ
5yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā
narendradharmo lokasya tathā pragrahaṇaṃ smṛtam
6atra vai saṃpramūḍhe tu dharme rājarṣisevite
lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet
7udayan hi yathā sūryo nāśayaty āsuraṃ tamaḥ
rājadharmās tathālokyām ākṣipanty aśubhāṃ gatim
8tad agre rājadharmāṇām arthatattvaṃ pitāmaha
prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ
9āgamaś ca paras tvattaḥ sarveṣāṃ naḥ paraṃtapa
bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate
10bhīṣma uvāca
10namo dharmāya mahate namaḥ kṛṣṇāya vedhase
brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān
11śṛṇu kārtsnyena mattas tvaṃ rājadharmān yudhiṣṭhira
nirucyamānān niyato yac cānyad abhivāñchasi
12ādāv eva kuruśreṣṭha rājñā rañjanakāmyayā
devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi
13daivatāny arcayitvā hi brāhmaṇāṃś ca kurūdvaha
ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate
14utthāne ca sadā putra prayatethā yudhiṣṭhira
na hy utthānam ṛte daivaṃ rājñām arthaprasiddhaye
15sādhāraṇaṃ dvayaṃ hy etad daivam utthānam eva ca
pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate
16vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ
ghaṭate vinayas tāta rājñām eṣa nayaḥ paraḥ
17na hi satyād ṛte kiṃ cid rājñāṃ vai siddhikāraṇam
satye hi rājā nirataḥ pretya ceha ca nandati
18ṛṣīṇām api rājendra satyam eva paraṃ dhanam
tathā rājñaḥ paraṃ satyān nānyad viśvāsakāraṇam
19guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ
sudarśaḥ sthūlalakṣyaś ca na bhraśyeta sadā śriyaḥ
20ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana
punar nayavicāreṇa trayīsaṃvaraṇena ca
21mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ
tīkṣṇāc codvijate lokas tasmād ubhayam ācara
22adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara
bhūtam etat paraṃ loke brāhmaṇā nāma bhārata
23manunā cāpi rājendra gītau ślokau mahātmanā
dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi
24adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
25ayo hanti yadāśmānam agniś cāpo 'bhipadyate
brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ
26etaj jñātvā mahārāja namasyā eva te dvijāḥ
bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ
27evaṃ caiva naravyāghra lokatantravighātakāḥ
nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ
28ślokau cośanasā gītau purā tāta maharṣiṇā
tau nibodha mahāprājña tvam ekāgramanā nṛpa
29udyamya śastram āyāntam api vedāntagaṃ raṇe
nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ
30vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit
na tena bhrūṇahā sa syān manyus taṃ manum ṛcchati
31evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ
svaparāddhān api hi tān viṣayānte samutsṛjet
32abhiśastam api hy eṣāṃ kṛpāyīta viśāṃ pate
brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca
33rājadviṣṭe ca viprasya viṣayānte visarjanam
vidhīyate na śārīraṃ bhayam eṣāṃ kadā cana
34dayitāś ca narās te syur nityaṃ puruṣasattama
na kośaḥ paramo hy anyo rājñāṃ puruṣasaṃcayāt
35durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ
sarveṣu teṣu manyante naradurgaṃ sudustaram
36tasmān nityaṃ dayā kāryā cāturvarṇye vipaścitā
dharmātmā satyavāk caiva rājā rañjayati prajāḥ
37na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama
adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ
38bārhaspatye ca śāstre vai ślokā viniyatāḥ purā
asminn arthe mahārāja tan me nigadataḥ śṛṇu
39kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavej janaḥ
hastiyantā gajasyeva śira evārurukṣati
40tasmān naiva mṛdur nityaṃ tīkṣṇo vāpi bhaven nṛpaḥ
vasante 'rka iva śrīmān na śīto na ca gharmadaḥ
41pratyakṣeṇānumānena tathaupamyopadeśataḥ
parīkṣyās te mahārāja sve pare caiva sarvadā
42vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa
na caiva na prayuñjīta saṅgaṃ tu parivarjayet
43nityaṃ hi vyasanī loke paribhūto bhavaty uta
udvejayati lokaṃ cāpy atidveṣī mahīpatiḥ
44bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā
kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate
45yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam
garbhasya hitam ādhatte tathā rājñāpy asaṃśayam
46vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā
svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet
47na saṃtyājyaṃ ca te dhairyaṃ kadā cid api pāṇḍava
dhīrasya spaṣṭadaṇḍasya na hy ājñā pratihanyate
48parihāsaś ca bhṛtyais te na nityaṃ vadatāṃ vara
kartavyo rājaśārdūla doṣam atra hi me śṛṇu
49avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ
sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ
50preṣyamāṇā vikalpante guhyaṃ cāpy anuyuñjate
ayācyaṃ caiva yācante 'bhojyāny āhārayanti ca
51krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca
utkocair vañcanābhiś ca kāryāṇy anuvihanti ca
52jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ
strīr akṣibhiś ca sajjante tulyaveṣā bhavanti ca
53vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau
nirlajjā naraśārdūla vyāharanti ca tadvacaḥ
54hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam
adhirohanty anādṛtya harṣule pārthive mṛdau
55idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam
ity evaṃ suhṛdo nāma bruvanti pariṣadgatāḥ
56kruddhe cāsmin hasanty eva na ca hṛṣyanti pūjitāḥ
saṃgharṣaśīlāś ca sadā bhavanty anyonyakāraṇāt
57visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam
līlayā caiva kurvanti sāvajñās tasya śāsanam
alaṃkaraṇabhojyaṃ ca tathā snānānulepanam
58helamānā naravyāghra svasthās tasyopaśṛṇvate
nindanti svān adhīkārān saṃtyajanti ca bhārata
59na vṛttyā parituṣyanti rājadeyaṃ haranti ca
krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā
asmatpraṇeyo rājeti loke caiva vadanty uta
60ete caivāpare caiva doṣāḥ prādurbhavanty uta
nṛpatau mārdavopete harṣule ca yudhiṣṭhira