Book 12 Chapter 52
1vaiśaṃpāyana uvāca
1tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam
śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ
2lokanātha mahābāho śiva nārāyaṇācyuta
tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ
3kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau
yadā vācogataṃ sarvaṃ tava vāci samāhitam
4yad dhi kiṃ cit kṛtaṃ loke kartavyaṃ kriyate ca yat
tvattas tan niḥsṛtaṃ deva lokā buddhimayā hi te
5kathayed devalokaṃ yo devarājasamīpataḥ
dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ
6śarābhighātād vyathitaṃ mano me madhusūdana
gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati
7na ca me pratibhā kā cid asti kiṃ cit prabhāṣitum
pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ
8balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca
marmāṇi paritapyante bhrāntaṃ cetas tathaiva ca
9daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe
sādhu me tvaṃ prasīdasva dāśārhakulanandana
10tat kṣamasva mahābāho na brūyāṃ kiṃ cid acyuta
tvatsaṃnidhau ca sīdeta vācaspatir api bruvan
11na diśaḥ saṃprajānāmi nākāśaṃ na ca medinīm
kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana
12svayam eva prabho tasmād dharmarājasya yad dhitam
tad bravīhy āśu sarveṣām āgamānāṃ tvam āgamaḥ
13kathaṃ tvayi sthite loke śāśvate lokakartari
prabrūyān madvidhaḥ kaś cid gurau śiṣya iva sthite
14vāsudeva uvāca
14upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare
mahāvīrye mahāsattve sthite sarvārthadarśini
15yac ca mām āttha gāṅgeya bāṇaghātarujaṃ prati
gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho
16na te glānir na te mūrchā na dāho na ca te rujā
prabhaviṣyanti gāṅgeya kṣutpipāse na cāpy uta
17jñānāni ca samagrāṇi pratibhāsyanti te 'nagha
na ca te kva cid āsaktir buddheḥ prādurbhaviṣyati
18sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati
rajas tamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ
19yad yac ca dharmasaṃyuktam arthayuktam athāpi vā
cintayiṣyasi tatrāgryā buddhis tava bhaviṣyati
20imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham
cakṣur divyaṃ samāśritya drakṣyasy amitavikrama
21caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā
bhīṣma drakṣyasi tattvena jale mīna ivāmale
22vaiśaṃpāyana uvāca
22tatas te vyāsasahitāḥ sarva eva maharṣayaḥ
ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan
23tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt
papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ
24vāditrāṇi ca divyāni jaguś cāpsarasāṃ gaṇāḥ
na cāhitam aniṣṭaṃ vā kiṃ cit tatra vyadṛśyata
25vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ
śāntāyāṃ diśi śāntāś ca prāvadan mṛgapakṣiṇaḥ
26tato muhūrtād bhagavān sahasrāṃśur divākaraḥ
dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata
27tato maharṣayaḥ sarve samutthāya janārdanam
bhīṣmam āmantrayāṃ cakrū rājānaṃ ca yudhiṣṭhiram
28tataḥ praṇāmam akarot keśavaḥ pāṇḍavas tathā
sātyakiḥ saṃjayaś caiva sa ca śāradvataḥ kṛpaḥ
29tatas te dharmaniratāḥ samyak tair abhipūjitāḥ
śvaḥ sameṣyāma ity uktvā yatheṣṭaṃ tvaritā yayuḥ
30tathaivāmantrya gāṅgeyaṃ keśavas te ca pāṇḍavāḥ
pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān
31tato rathaiḥ kāñcanadantakūbarair; mahīdharābhaiḥ samadaiś ca dantibhiḥ
hayaiḥ suparṇair iva cāśugāmibhiḥ; padātibhiś cāttaśarāsanādibhiḥ
32yayau rathānāṃ purato hi sā camūs; tathaiva paścād atimātrasāriṇī
puraś ca paścāc ca yathā mahānadī; purarkṣavantaṃ girim etya narmadā
33tataḥ purastād bhagavān niśākaraḥ; samutthitas tām abhiharṣayaṃś camūm
divākarāpītarasās tathauṣadhīḥ; punaḥ svakenaiva guṇena yojayan
34tataḥ puraṃ surapurasaṃnibhadyuti; praviśya te yaduvṛṣapāṇḍavās tadā
yathocitān bhavanavarān samāviśañ; śramānvitā mṛgapatayo guhā iva