Book 12 Chapter 48
1vaiśaṃpāyana uvāca
1tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ
kṛpādayaś ca te sarve catvāraḥ pāṇḍavāś ca ha
2rathais te nagarākāraiḥ patākādhvajaśobhitaiḥ
yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ
3te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam
dehanyāsaḥ kṛto yatra kṣatriyais tair mahātmabhiḥ
4gajāśvadehāsthicayaiḥ parvatair iva saṃcitam
naraśīrṣakapālaiś ca śaṅkhair iva samācitam
5citāsahasrair nicitaṃ varmaśastrasamākulam
āpānabhūmiṃ kālasya tadā bhuktojjhitām iva
6bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam
paśyantas te kurukṣetraṃ yayur āśu mahārathāḥ
7gacchann eva mahābāhuḥ sarvayādavanandanaḥ
yudhiṣṭhirāya provāca jāmadagnyasya vikramam
8amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ
yeṣu saṃtarpayām āsa pūrvān kṣatriyaśoṇitaiḥ
9triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
ihedānīṃ tato rāmaḥ karmaṇo virarāma ha
10yudhiṣṭhira uvāca
10triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā
rāmeṇeti yad āttha tvam atra me saṃśayo mahān
11kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava
kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama
12mahātmanā bhagavatā rāmeṇa yadupuṃgava
katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam
13mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ
tathābhūc ca mahī kīrṇā kṣatriyair vadatāṃ vara
14evaṃ me chindhi vārṣṇeya saṃśayaṃ tārkṣyaketana
āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja
15vaiśaṃpāyana uvāca
15tato vrajann eva gadāgrajaḥ prabhuḥ; śaśaṃsa tasmai nikhilena tattvataḥ
yudhiṣṭhirāyāpratimaujase tadā; yathābhavat kṣatriyasaṃkulā mahī