Book 12 Chapter 47
1janamejaya uvāca
1śaratalpe śayānas tu bharatānāṃ pitāmahaḥ
katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat
2vaiśaṃpāyana uvāca
2śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ
bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ
3nivṛttamātre tv ayana uttare vai divākare
samāveśayad ātmānam ātmany eva samāhitaḥ
4vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiś citaḥ
śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ
5vyāsena vedaśravasā nāradena surarṣiṇā
devasthānena vātsyena tathāśmakasumantunā
6etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ
śraddhādamapuraskārair vṛtaś candra iva grahaiḥ
7bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā
śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ
8svareṇa puṣṭanādena tuṣṭāva madhusūdanam
yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim
9kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum
bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat
10ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām
tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ
11śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam
yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim
12yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca
guṇabhūtāni bhūteśe sūtre maṇigaṇā iva
13yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi
14hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam
prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam
15aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api
16yaṃ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu
17caturbhiś caturātmānaṃ sattvasthaṃ sātvatāṃ patim
yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ
18yaṃ devaṃ devakī devī vasudevād ajījanat
bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ
19yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam
iṣṭvānantyāya govindaṃ paśyaty ātmany avasthitam
20purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu
kṣaye saṃkarṣaṇaḥ proktas tam upāsyam upāsmahe
21ativāyvindrakarmāṇam atisūryāgnitejasam
atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim
22yaṃ vai viśvasya kartāraṃ jagatas tasthuṣāṃ patim
vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam
23hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam
ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ
24śukle devān pitṝn kṛṣṇe tarpayaty amṛtena yaḥ
yaś ca rājā dvijātīnāṃ tasmai somātmane namaḥ
25mahatas tamasaḥ pāre puruṣaṃ jvalanadyutim
yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ
26yaṃ bṛhantaṃ bṛhaty ukthe yam agnau yaṃ mahādhvare
yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ
27ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim
yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ
28yaḥ suparṇo yajur nāma chandogātras trivṛcchirāḥ
rathaṃtarabṛhatyakṣas tasmai stotrātmane namaḥ
29yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ
hiraṇyavarṇaḥ śakunis tasmai haṃsātmane namaḥ
30padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam
yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ
31yaś cinoti satāṃ setum ṛtenāmṛtayoninā
dharmārthavyavahārāṅgais tasmai satyātmane namaḥ
32yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ
pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ
33yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ
kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ
34yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
prāhuḥ saptadaśaṃ sāṃkhyās tasmai sāṃkhyātmane namaḥ
35yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ
jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ
36apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ
śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ
37yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ
saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ
38saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat
bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ
39sahasraśirase tasmai puruṣāyāmitātmane
catuḥsamudraparyāyayoganidrātmane namaḥ
40ajasya nābhāv adhyekaṃ yasmin viśvaṃ pratiṣṭhitam
puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ
41yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu
kukṣau samudrāś catvāras tasmai toyātmane namaḥ
42yugeṣv āvartate yo 'ṃśair dinartvanayahāyanaiḥ
sargapralayayoḥ kartā tasmai kālātmane namaḥ
43brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ
pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ
44yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiś caraṇau kṣitiḥ
sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ
45viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ
prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ
46annapānendhanamayo rasaprāṇavivardhanaḥ
yo dhārayati bhūtāni tasmai prāṇātmane namaḥ
47paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ
anādir ādir viśvasya tasmai viśvātmane namaḥ
48yo mohayati bhūtāni sneharāgānubandhanaiḥ
sargasya rakṣaṇārthāya tasmai mohātmane namaḥ
49ātmajñānam idaṃ jñānaṃ jñātvā pañcasv avasthitam
yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ
50aprameyaśarīrāya sarvato 'nantacakṣuṣe
apāraparimeyāya tasmai cintyātmane namaḥ
51jaṭine daṇḍine nityaṃ lambodaraśarīriṇe
kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ
52śūline tridaśeśāya tryambakāya mahātmane
bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ
53pañcabhūtātmabhūtāya bhūtādinidhanātmane
akrodhadrohamohāya tasmai śāntātmane namaḥ
54yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ
yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ
55viśvakarman namas te 'stu viśvātman viśvasaṃbhava
apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ
56namas te triṣu lokeṣu namas te paratastriṣu
namas te dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam
57namas te bhagavan viṣṇo lokānāṃ prabhavāpyaya
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ
58tena paśyāmi te divyān bhāvān hi triṣu vartmasu
tac ca paśyāmi tattvena yat te rūpaṃ sanātanam
59divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā
vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ
60atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam
ye namasyanti govindaṃ na teṣāṃ vidyate bhayam
61yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ
yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā
62tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave
yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama
63iti vidyātapoyonir ayonir viṣṇur īḍitaḥ
vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ
64etāvad uktvā vacanaṃ bhīṣmas tadgatamānasaḥ
nama ity eva kṛṣṇāya praṇāmam akarot tadā
65abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ
traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ
66tasminn uparate śabde tatas te brahmavādinaḥ
bhīṣmaṃ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim
67te stuvantaś ca viprāgryāḥ keśavaṃ puruṣottamam
bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ
68viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ
sahasotthāya saṃhṛṣṭo yānam evānvapadyata
69keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ
apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau
70bhīmaseno yamau cobhau ratham ekaṃ samāsthitau
kṛpo yuyutsuḥ sūtaś ca saṃjayaś cāparaṃ ratham
71te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ
nemighoṣeṇa mahatā kampayanto vasuṃdharām
72tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve
kṛtāñjaliṃ praṇatam athāparaṃ janaṃ; sa keśihā muditamanābhyanandata