Book 12 Chapter 45
1janamejaya uvāca
1prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
yad anyad akarod vipra tan me vaktum ihārhasi
2bhagavān vā hṛṣīkeśas trailokyasya paro guruḥ
ṛṣe yad akarod vīras tac ca vyākhyātum arhasi
3vaiśaṃpāyana uvāca
3śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha
vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ
4prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ
cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat
5brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām
sahasraniṣkam ekaikaṃ vācayām āsa pāṇḍavaḥ
6tathānujīvino bhṛtyān saṃśritān atithīn api
kāmaiḥ saṃtarpayām āsa kṛpaṇāṃs tarkakān api
7purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ
dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca
8kṛpāya ca mahārāja guruvṛttim avartata
vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ
9bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ
sarvān saṃtoṣayām āsa saṃśritān dadatāṃ varaḥ
10labdhapraśamanaṃ kṛtvā sa rājā rājasattama
yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ
11dhṛtarāṣṭrāya tad rājyaṃ gāndhāryai vidurāya ca
nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ
12tathā sarvaṃ sa nagaraṃ prasādya janamejaya
vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ
13tato mahati paryaṅke maṇikāñcanabhūṣite
dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāv ivāmbudam
14jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam
pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim
15kaustubhena uraḥsthena maṇinābhivirājitam
udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam
naupamyaṃ vidyate yasya triṣu lokeṣu kiṃ cana
16so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham
uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā
17sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara
kaccij jñānāni sarvāṇi prasannāni tavācyuta
18tava hy āśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara
vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā
19bhavatprasādād bhagavaṃs trilokagativikrama
jayaḥ prāpto yaśaś cāgryaṃ na ca dharmāc cyutā vayam
20taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram
novāca bhagavān kiṃ cid dhyānam evānvapadyata