Book 12 Chapter 42
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe
śrāddhāni kārayām āsa teṣāṃ pṛthag udāradhīḥ
2dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam
sarvakāmaguṇopetam annaṃ gāś ca dhanāni ca
ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ
3yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ
dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ
4virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām
drupadadraupadeyānāṃ draupadyā sahito dadau
5brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan
dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat
6ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ
uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam
7sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ
suhṛdāṃ kārayām āsa sarveṣām aurdhvadaihikam
8sa teṣām anṛṇo bhūtvā gatvā lokeṣv avācyatām
kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan
9dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā
sarvāṃś ca kauravāmātyān bhṛtyāṃś ca samapūjayat
10yāś ca tatra striyaḥ kāś cid dhatavīrā hatātmajāḥ
sarvās tāḥ kauravo rājā saṃpūjyāpālayad ghṛṇī
11dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ
ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ
12sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu
niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ