Book 12 Chapter 40
1vaiśaṃpāyana uvāca
1tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ
kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane
2tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte
sātyakir vāsudevaś ca niṣīdatur ariṃdamau
3madhye kṛtvā tu rājānaṃ bhīmasenārjunāv ubhau
niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ
4dānte śayyāsane śubhre jāmbūnadavibhūṣite
pṛthāpi sahadevena sahāste nakulena ca
5sudharmā viduro dhaumyo dhṛtarāṣṭraś ca kauravaḥ
niṣedur jvalanākāreṣv āsaneṣu pṛthak pṛthak
6yuyutsuḥ saṃjayaś caiva gāndhārī ca yaśasvinī
dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan
7tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat
svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn
8tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam
dadṛśur dharmarājānam ādāya bahu maṅgalam
9pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca
ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam
10kāñcanaudumbarās tatra rājatāḥ pṛthivīmayāḥ
pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ
11śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī
sruva audumbaraḥ śaṅkhās tathā hemavibhūṣitāḥ
12dāśārheṇābhyanujñātas tatra dhaumyaḥ purohitaḥ
prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha
13vyāghracarmottare ślakṣṇe sarvatobhadra āsane
dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi
14upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām
juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam
15abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram
dhṛtarāṣṭraś ca rājarṣiḥ sarvāḥ prakṛtayas tathā
16tato 'nuvādayām āsuḥ paṇavānakadundubhīḥ
dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ
17pūjayām āsa tāṃś cāpi vidhivad bhūridakṣiṇaḥ
tato niṣkasahasreṇa brāhmaṇān svasti vācayat
vedādhyayanasaṃpannāñ śīlavṛttasamanvitān
18te prītā brāhmaṇā rājan svasty ūcur jayam eva ca
haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram
19yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava
diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute
20diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ
tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
21muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ
kṣipram uttarakālāni kuru kāryāṇi pāṇḍava
22tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ
pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata