Book 12 Chapter 37
1vaiśaṃpāyana uvāca
1evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ
cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam
2kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate
kiṃ ca pātram apātraṃ vā tan me brūhi pitāmaha
3vyāsa uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
siddhānāṃ caiva saṃvādaṃ manoś caiva prajāpateḥ
4siddhās tapovrataparāḥ samāgamya purā vibhum
dharmaṃ papracchur āsīnam ādikāle prajāpatim
5katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ
kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate
6tair evam ukto bhagavān manuḥ svāyaṃbhuvo 'bravīt
śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ
7adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ
ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam
8ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ
ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ
9dvividhau cāpy ubhāv etau dharmādharmau vijānatām
apravṛttiḥ pravṛttiś ca dvaividhyaṃ lokavedayoḥ
10apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam
aśubhasyāśubhaṃ vidyāc chubhasya śubham eva ca
11etayoś cobhayoḥ syātāṃ śubhāśubhatayā tathā
daivaṃ ca daivayuktaṃ ca prāṇaś ca pralayaś ca ha
12aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam
ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā
aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate
13krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ
śarīrāṇām upakleśo manasaś ca priyāpriye
tad auṣadhaiś ca mantraiś ca prāyaścittaiś ca śāmyati
14jātiśreṇyadhivāsānāṃ kuladharmāṃś ca sarvataḥ
varjayen na hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate
15daśa vā vedaśāstrajñās trayo vā dharmapāṭhakāḥ
yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye
16aruṇā mṛttikā caiva tathā caiva pipīlakāḥ
śleṣmātakas tathā viprair abhakṣyaṃ viṣam eva ca
17abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ
catuṣpāt kacchapād anyo maṇḍūkā jalajāś ca ye
18bhāsā haṃsāḥ suparṇāś ca cakravākā bakāḥ plavāḥ
kaṅko madguś ca gṛdhrāś ca kākolūkaṃ tathaiva ca
19kravyādāḥ pakṣiṇaḥ sarve catuṣpādāś ca daṃṣṭriṇaḥ
yeṣāṃ cobhayato dantāś caturdaṃṣṭrāś ca sarvaśaḥ
20eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api
mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ
21pretānnaṃ sūtikānnaṃ ca yac ca kiṃ cid anirdaśam
abhojyaṃ cāpy apeyaṃ ca dhenvā dugdham anirdaśam
22takṣṇaś carmāvakartuś ca puṃś calyā rajakasya ca
cikitsakasya yac cānnam abhojyaṃ rakṣiṇas tathā
23gaṇagrāmābhiśastānāṃ raṅgastrījīvinaś ca ye
parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā
24vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat
surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat
25piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasas tathā
saktudhānākarambhāś ca nopabhojyāś cirasthitāḥ
26pāyasaṃ kṛsaraṃ māṃsam apūpāś ca vṛthā kṛtāḥ
abhojyāś cāpy abhakṣyāś ca brāhmaṇair gṛhamedhibhiḥ
27devān pitṝn manuṣyāṃś ca munīn gṛhyāś ca devatāḥ
pūjayitvā tataḥ paścād gṛhastho bhoktum arhati
28yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset
evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt
29na dadyād yaśase dānaṃ na bhayān nopakāriṇe
na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ
30na matte naiva conmatte na stene na cikitsake
na vāgghīne vivarṇe vā nāṅgahīne na vāmane
31na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ
aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini
32asamyak caiva yad dattam asamyak ca pratigrahaḥ
ubhayoḥ syād anarthāya dātur ādātur eva ca
33yathā khadiram ālambya śilāṃ vāpy arṇavaṃ taran
majjate majjate tadvad dātā yaś ca pratīcchakaḥ
34kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate
tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī
35kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam
36nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ
anukrośāt pradātavyaṃ dīneṣv evaṃ nareṣv api
37na vai deyam anukrośād dīnāyāpy apakāriṇe
āptācaritam ity eva dharma ity eva vā punaḥ
38niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite
bhaved apātradoṣeṇa na me 'trāsti vicāraṇā
39yathā dārumayo hastī yathā carmamayo mṛgaḥ
brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ
40yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā
śakunir vāpy apakṣaḥ syān nirmantro brāhmaṇas tathā
41grāmadhānyaṃ yathā śūnyaṃ yathā kūpaś ca nirjalaḥ
yathā hutam anagnau ca tathaiva syān nirākṛtau
42devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ
śatrur arthaharo mūrkho na lokān prāptum arhati
43etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira
samāsena mahad dhy etac chrotavyaṃ bharatarṣabha