Book 12 Chapter 34
1vaiśaṃpāyana uvāca
1yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanas tadā
samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam
2mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara
svadharmeṇa hatā hy ete kṣatriyāḥ kṣatriyarṣabha
3kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ
kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ
4na tvaṃ hantā na bhīmo 'pi nārjuno na yamāv api
kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām
5na yasya mātāpitarau nānugrāhyo 'sti kaś cana
karmasākṣī prajānāṃ yas tena kālena saṃhṛtāḥ
6hetumātram idaṃ tasya kālasya puruṣarṣabha
yad dhanti bhūtair bhūtāni tad asmai rūpam aiśvaram
7karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ
sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam
8teṣām api mahābāho karmāṇi paricintaya
vināśahetukāritve yais te kālavaśaṃ gatāḥ
9ātmanaś ca vijānīhi niyamavrataśīlatām
yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ
10tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe
karmaṇā kālayuktena tathedaṃ bhrāmyate jagat
11puruṣasya hi dṛṣṭvemām utpattim animittataḥ
yadṛcchayā vināśaṃ ca śokaharṣāv anarthakau
12vyalīkaṃ cāpi yat tv atra cittavaitaṃsikaṃ tava
tadartham iṣyate rājan prāyaścittaṃ tad ācara
13idaṃ ca śrūyate pārtha yuddhe devāsure purā
asurā bhrātaro jyeṣṭhā devāś cāpi yavīyasaḥ
14teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ
yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila
15ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām
jaghnur daityāṃs tadā devās tridivaṃ caiva lebhire
16tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ
saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ
17śālāvṛkā iti khyātās triṣu lokeṣu bhārata
aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ
18dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ
hantavyās te durātmāno devair daityā ivolbaṇāḥ
19ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam
kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam
20adharmarūpo dharmo hi kaś cid asti narādhipa
dharmaś cādharmarūpo 'sti tac ca jñeyaṃ vipaścitā
21tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava
devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata
22na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha
bhrātṝn āśvāsayaitāṃs tvaṃ suhṛdaś ca paraṃtapa
23yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ
kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ
24tasmiṃs tat kaluṣaṃ sarvaṃ samāptam iti śabditam
prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ
25tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ
anicchamānaḥ karmedaṃ kṛtvā ca paritapyase
26aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam
tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi
27marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ
ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ
28pūtapāpmā jitasvargo lokān prāpya sukhodayān
marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ
29svargaloke mahīyantam apsarobhiḥ śacīpatim
ṛṣayaḥ paryupāsante devāś ca vibudheśvaram
30so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām
nirjitāś ca mahīpālā vikrameṇa tvayānagha
31teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ
bhrātṝn putrāṃś ca pautrāṃś ca sve sve rājye 'bhiṣecaya
32bālān api ca garbhasthān sāntvāni samudācaran
rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām
33kumāro nāsti yeṣāṃ ca kanyās tatrābhiṣecaya
kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati
34evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata
yajasva vājimedhena yathendro vijayī purā
35aśocyās te mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha
svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ
36avāptaḥ kṣatradharmas te rājyaṃ prāptam akalmaṣam
carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ