Book 12 Chapter 33
1yudhiṣṭhira uvāca
1hatāḥ putrāś ca pautrāś ca bhrātaraḥ pitaras tathā
śvaśurā guravaś caiva mātulāḥ sapitāmahāḥ
2kṣatriyāś ca mahātmānaḥ saṃbandhisuhṛdas tathā
vayasyā jñātayaś caiva bhrātaraś ca pitāmaha
3bahavaś ca manuṣyendrā nānādeśasamāgatāḥ
ghātitā rājyalubdhena mayaikena pitāmaha
4tāṃs tādṛśān ahaṃ hatvā dharmanityān mahīkṣitaḥ
asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana
5dahyāmy aniśam adyāhaṃ cintayānaḥ punaḥ punaḥ
hīnāṃ pārthivasiṃhais taiḥ śrīmadbhiḥ pṛthivīm imām
6dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃś ca śataśaḥ parān
koṭiśaś ca narān anyān paritapye pitāmaha
7kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati
vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhis tathā
8asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān
ākrośantyaḥ kṛśā dīnā nipatantyaś ca bhūtale
9apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃś ca yoṣitaḥ
tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam
10vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ
vyaktaṃ saukṣmyāc ca dharmasya prāpsyāmaḥ strīvadhaṃ vayam
11te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam
narake nipatiṣyāmo hy adhaḥśirasa eva ca
12śarīrāṇi vimokṣyāmas tapasogreṇa sattama
āśramāṃś ca viśeṣāṃs tvaṃ mamācakṣva pitāmaha