Book 12 Chapter 30
1yudhiṣṭhira uvāca
1sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat
parvatena kimarthaṃ ca dattaḥ kena mamāra ca
2yadā varṣasahasrāyus tadā bhavati mānavaḥ
katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ
3utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat
tathyaṃ vā kāñcanaṣṭhīvīty etad icchāmi veditum
4vāsudeva uvāca
4atra te kathayiṣyāmi yathā vṛttaṃ janeśvara
nāradaḥ parvataś caiva prāg ṛṣī lokapūjitau
5mātulo bhāgineyaś ca devalokād ihāgatau
vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū
6haviḥpavitrabhojyena devabhojyena caiva ha
nārado mātulaś caiva bhāgineyaś ca parvataḥ
7tāv ubhau tapasopetāv avanītalacāriṇau
bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām
8prītimantau mudā yuktau samayaṃ tatra cakratuḥ
yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet
9tau tatheti pratijñāya maharṣī lokapūjitau
sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ
10āvāṃ bhavati vatsyāvaḥ kaṃ cit kālaṃ hitāya te
yathāvat pṛthivīpāla āvayoḥ praguṇībhava
tatheti kṛtvā tau rājā satkṛtyopacacāra ha
11tataḥ kadā cit tau rājā mahātmānau tathāgatau
abravīt paramaprītaḥ suteyaṃ varavarṇinī
12ekaiva mama kanyaiṣā yuvāṃ paricariṣyati
darśanīyānavadyāṅgī śīlavṛttasamanvitā
sukumārī kumārī ca padmakiñjalkasaṃnibhā
13paramaṃ saumya ity uktas tābhyāṃ rājā śaśāsa tām
kanye viprāv upacara devavat pitṛvac ca ha
14sā tu kanyā tathety uktvā pitaraṃ dharmacāriṇī
yathānideśaṃ rājñas tau satkṛtyopacacāra ha
15tasyās tathopacāreṇa rūpeṇāpratimena ca
nāradaṃ hṛcchayas tūrṇaṃ sahasaivānvapadyata
16vavṛdhe ca tatas tasya hṛdi kāmo mahātmanaḥ
yathā śuklasya pakṣasya pravṛttāv uḍurāṭ chanaiḥ
17na ca taṃ bhāgineyāya parvatāya mahātmane
śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit
18tapasā ceṅgitenātha parvato 'tha bubodha tat
kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam
19kṛtvā samayam avyagro bhavān vai sahito mayā
yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ
20anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam
bhavatā vacanaṃ brahmaṃs tasmād etad vadāmy aham
21na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā
sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmy aham
22brahmavādī gurur yasmāt tapasvī brāhmaṇaś ca san
akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ
23śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me
sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ
24vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho
saṃdrakṣyanti narāś cānye svarūpeṇa vinākṛtam
25sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā
aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ
26tapasā brahmacaryeṇa satyena ca damena ca
yukto 'pi dharmanityaś ca na svargavāsam āpsyasi
27tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau
pratijagmatur anyonyaṃ kruddhāv iva gajottamau
28parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ
pūjyamāno yathānyāyaṃ tejasā svena bhārata
29atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām
dharmeṇa dharmapravaraḥ sukumārīm aninditām
30sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha
pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram
31sukumārī ca devarṣiṃ vānarapratimānanam
naivāvamanyata tadā prītimaty eva cābhavat
32upatasthe ca bhartāraṃ na cānyaṃ manasāpy agāt
devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā
33tataḥ kadā cid bhagavān parvato 'nusasāra ha
vanaṃ virahitaṃ kiṃ cit tatrāpaśyat sa nāradam
34tato 'bhivādya provāca nāradaṃ parvatas tadā
bhavān prasādaṃ kurutāṃ svargādeśāya me prabho
35tam uvāca tato dṛṣṭvā parvataṃ nāradas tadā
kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam
36tvayāhaṃ prathamaṃ śapto vānaras tvaṃ bhaviṣyasi
ity uktena mayā paścāc chaptas tvam api matsarāt
adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha
37tava naitad dhi sadṛśaṃ putrasthāne hi me bhavān
nivartayetāṃ tau śāpam anyo 'nyena tadā munī
38śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam
sukumārī pradudrāva parapaty abhiśaṅkayā
39tāṃ parvatas tato dṛṣṭvā pradravantīm aninditām
abravīt tava bhartaiṣa nātra kāryā vicāraṇā
40ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ
tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ
41sānunītā bahuvidhaṃ parvatena mahātmanā
śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā
parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān
42pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ
eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama