Book 12 Chapter 29
1vaiśaṃpāyana uvāca
1avyāharati kaunteye dharmaputre yudhiṣṭhire
guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ
2jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ
eṣa śokārṇave magnas tam āśvāsaya mādhava
3sarve sma te saṃśayitāḥ punar eva janārdana
asya śokaṃ mahābāho praṇāśayitum arhasi
4evam uktas tu govindo vijayena mahātmanā
paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ
5anatikramaṇīyo hi dharmarājasya keśavaḥ
bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt
6saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam
śailastambhopamaṃ śaurir uvācābhivinodayan
7śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam
vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam
8mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam
na hi te sulabhā bhūyo ye hatāsmin raṇājire
9svapnalabdhā yathā lābhā vitathāḥ pratibodhane
evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe
10sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ
naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātitaḥ
11sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave
śastrapūtā divaṃ prāptā na tāñ śocitum arhasi
12atraivodāharantīmam itihāsaṃ purātanam
sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ
13sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya
avimuktaṃ cariṣyāmas tatra kā paridevanā
14mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu
gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi
15mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn
śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaś ca me
16āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi
yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ
devā viśvasṛjo rājño yajñam īyur mahātmanaḥ
17yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum
śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ
saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspateḥ
18yasmin praśāsati satāṃ nṛpatau nṛpasattama
akṛṣṭapacyā pṛthivī vibabhau caityamālinī
19āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ
marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ
20marudgaṇā maruttasya yat somam apibanta te
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
21sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
22suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma
yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram
23satyanāmā vasumatī yaṃ prāpyāsīj janādhipa
hiraṇyam avahan nadyas tasmiñ janapadeśvare
24kūrmān karkaṭakān nakrān makarāñ śiṃśukān api
nadīṣv apātayad rājan maghavā lokapūjitaḥ
25hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān
sahasraśo 'tha śataśas tato 'smayata vaitithiḥ
26tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
27sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ
28aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya
yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
29sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ
ījāno vitate yajñe dakṣiṇām atyakālayat
30śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām
gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat
31aṅgasya yajamānasya tadā viṣṇupade girau
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
32yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
33na jāto janitā cānyaḥ pumān yas tat pradāsyati
yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu
34sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
35śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya
ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat
36mahatā rathaghoṣeṇa pṛthivīm anunādayan
ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ
37yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha
tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare
38nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ
na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata
anyatrauśīnarāc chaibyād rājarṣer indravikramāt
39sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ
40bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma
śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam
41yo baddhvā triṃśato hy aśvān devebhyo yamunām anu
sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa
42aśvamedhasahasreṇa rājasūyaśatena ca
iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā
43bharatasya mahat karma sarvarājasu pārthivāḥ
khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan
44paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca
sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau
45sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
46rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya
yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān
47vidhavā yasya viṣaye nānāthāḥ kāś canābhavan
sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt
48kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca
nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati
49prāṇino nāpsu majjanti nānarthe pāvako 'dahat
na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati
50āsan varṣasahasrāṇi tathā putrasahasrikāḥ
arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati
51nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām
dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati
52nityapuṣpaphalāś caiva pādapā nirupadravāḥ
sarvā droṇadughā gāvo rāme rājyaṃ praśāsati
53sa caturdaśa varṣāṇi vane proṣya mahātapāḥ
daśāśvamedhāñ jārūthyān ājahāra nirargalān
54śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ
daśa varṣasahasrāṇi rāmo rājyam akārayat
55sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
56bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya
yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ
57asurāṇāṃ sahasrāṇi bahūni surasattamaḥ
ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ
58yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ
ījāno vitate yajñe dakṣiṇām atyakālayat
59sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ
rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ
60sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ
gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam
61upahvare nivasato yasyāṅke niṣasāda ha
gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā
62bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham
trilokapathagā gaṅgā duhitṛtvam upeyuṣī
63sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
64dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya
yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ
65imāṃ vai vasusaṃpannāṃ vasudhāṃ vasudhādhipaḥ
dadau tasmin mahāyajñe brāhmaṇebhyaḥ samāhitaḥ
66tasyeha yajamānasya yajñe yajñe purohitaḥ
sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat
67yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ
taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan
68caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye
nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā
69avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam
sarvabhūtāny amanyanta mama vādayatīty ayam
70etad rājño dilīpasya rājāno nānucakrire
yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate
71rājānam ugradhanvānaṃ dilīpaṃ satyavādinam
ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ
72trayaḥ śabdā na jīryante dilīpasya niveśane
svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi
73sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
74māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya
yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan
75saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ
pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpaḥ
76yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam
anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai
77mām eva dhāsyatīty evam indro abhyavapadyata
māndhāteti tatas tasya nāma cakre śatakratuḥ
78tatas tu payaso dhārāṃ puṣṭihetor mahātmanaḥ
tasyāsye yauvanāśvasya pāṇir indrasya cāsravat
79taṃ piban pāṇim indrasya samām ahnā vyavardhata
sa āsīd dvādaśasamo dvādaśāhena pārthiva
80tam iyaṃ pṛthivī sarvā ekāhnā samapadyata
dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi
81ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam
aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat
82yauvanāśvo yadāṅgāraṃ samare samayodhayat
visphārair dhanuṣo devā dyaur abhedīti menire
83yataḥ sūrya udeti sma yatra ca pratitiṣṭhati
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate
84aśvamedhaśateneṣṭvā rājasūyaśatena ca
adadād rohitān matsyān brāhmaṇebhyo mahīpatiḥ
85hairaṇyān yojanotsedhān āyatān daśayojanam
atiriktān dvijātibhyo vyabhajann itare janāḥ
86sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
87yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya
ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām
88śamyāpātenābhyatīyād vedībhiś citrayan nṛpa
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām
89iṣṭvā kratusahasreṇa vājimedhaśatena ca
tarpayām āsa devendraṃ tribhiḥ kāñcanaparvataiḥ
90vyūḍhe devāsure yuddhe hatvā daiteyadānavān
vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ
91anteṣu putrān nikṣipya yadudruhyupurogamān
pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam
92sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
93ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya
yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama
94yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
95naitat pūrve janāś cakrur na kariṣyanti cāpare
ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ
96śataṃ rājasahasrāṇi śataṃ rājaśatāni ca
sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam
97sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
98śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya
yasya bhāryāsahasrāṇāṃ śatam āsīn mahātmanaḥ
99sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ
hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ
100śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ
kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ
101rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ
aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam
102etad dhanam aparyantam aśvamedhe mahāmakhe
śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat
103sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
104gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya
yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat
105yasmai vahnir varān prādāt tato vavre varān gayaḥ
dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām
106mano me ramatāṃ satye tvatprasādād dhutāśana
lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam
107darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ
ayajat sa mahātejāḥ sahasraṃ parivatsarān
108śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca
utthāyotthāya vai prādāt sahasraṃ parivatsarān
109tarpayām āsa somena devān vittair dvijān api
pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha
110sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām
dakṣiṇām adadad rājā vājimedhamahāmakhe
111yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha
tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ
112sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
113rantidevaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya
samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ
114annaṃ ca no bahu bhaved atithīṃś ca labhemahi
śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana
115upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam
grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam
116mahānadī carmarāśer utkledāt susruve yataḥ
tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī
117brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ
tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ
sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate
118anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat
ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api
na tat kiṃ cid asauvarṇaṃ rantidevasya dhīmataḥ
119sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe
ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ
120tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ
sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā
121sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
122sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya
aikṣvākaṃ puruṣavyāghram atimānuṣavikramam
123ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ
nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva
124ekacchatrā mahī yasya praṇatā hy abhavat purā
yo 'śvamedhasahasreṇa tarpayām āsa devatāḥ
125yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam
126dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃs tathā
yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ
127khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām
yasya nāmnā samudraś ca sāgaratvam upāgataḥ
128sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
129rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya
yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ
130prathayiṣyati vai lokān pṛthur ity eva śabditaḥ
kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ
131pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan
tato rājeti nāmāsya anurāgād ajāyata
132akṛṣṭapacyā pṛthivī puṭake puṭake madhu
sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ
133arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ
yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca
134āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ
saritaś cānudīryanta dhvajasaṅgaś ca nābhavat
135hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim
brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe
136sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
137 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛṇoṣi
na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam
138sṛñjaya uvāca
138śṛṇomi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām
rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham
139na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ
śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt
140amoghadarśin mama cet prasādaṃ; sutāghadagdhasya vibho prakuryāḥ
mṛtasya saṃjīvanam adya me syāt; tava prasādāt sutasaṃgamaś ca
141nārada uvāca
141yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te
punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca