Book 12 Chapter 28
1vaiśaṃpāyana uvāca
1jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ
jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat
2vyāsa uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
aśmagītaṃ naravyāghra tan nibodha yudhiṣṭhira
3aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ
saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ
4janaka uvāca
4āgame yadi vāpāye jñātīnāṃ draviṇasya ca
nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā
5aśmovāca
5utpannam imam ātmānaṃ narasyānantaraṃ tataḥ
tāni tāny abhivartante duḥkhāni ca sukhāni ca
6teṣām anyatarāpattau yad yad evopasevate
tat tad dhi cetanām asya haraty abhram ivānilaḥ
7abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ
ity evaṃ hetubhis tasya tribhiś cittaṃ prasicyati
8sa prasiktamanā bhogān visṛjya pitṛsaṃcitān
parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate
9tam atikrāntamaryādam ādadānam asāṃpratam
pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ
10ye ca viṃśativarṣā vā triṃśadvarṣāś ca mānavāḥ
pareṇa te varṣaśatān na bhaviṣyanti pārthiva
11teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet
sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇas tatas tataḥ
12mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ
aniṣṭopanipāto vā tṛtīyaṃ nopapadyate
13evam etāni duḥkhāni tāni tānīha mānavam
vividhāny upavartante tathā sāṃsparśakāni ca
14jarāmṛtyū ha bhūtāni khāditārau vṛkāv iva
balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
15na kaś cij jātv atikrāmej jarāmṛtyū ha mānavaḥ
api sāgaraparyantāṃ vijityemāṃ vasuṃdharām
16sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam
prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate
17pūrve vayasi madhye vāpy uttame vā narādhipa
avarjanīyās te 'rthā vai kāṅkṣitāś ca tato 'nyathā
18supriyair viprayogaś ca saṃprayogas tathāpriyaiḥ
arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate
19prādurbhāvaś ca bhūtānāṃ dehanyāsas tathaiva ca
prāptivyāyāmayogaś ca sarvam etat pratiṣṭhitam
20gandhavarṇarasasparśā nivartante svabhāvataḥ
tathaiva sukhaduḥkhāni vidhānam anuvartate
21āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam
niyataṃ sarvabhūtānāṃ kālenaiva bhavanty uta
22vaidyāś cāpy āturāḥ santi balavantaḥ sudurbalāḥ
strīmantaś ca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ
23kule janma tathā vīryam ārogyaṃ dhairyam eva ca
saubhāgyam upabhogaś ca bhavitavyena labhyate
24santi putrāḥ subahavo daridrāṇām anicchatām
bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām
25vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam
rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā
26niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā
dṛśyate nābhyatikrāmann atikrānto na vā punaḥ
27dṛśyate hi yuvaiveha vinaśyan vasumān naraḥ
daridraś ca parikliṣṭaḥ śatavarṣo janādhipa
28akiṃcanāś ca dṛśyante puruṣāś cirajīvinaḥ
samṛddhe ca kule jātā vinaśyanti pataṃgavat
29prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
kāṣṭhāny api hi jīryante daridrāṇāṃ narādhipa
30aham etat karomīti manyate kālacoditaḥ
yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran
31striyo 'kṣā mṛgayā pānaṃ prasaṅgān ninditā budhaiḥ
dṛśyante cāpi bahavaḥ saṃprasaktā bahuśrutāḥ
32iti kālena sarvārthānīpsitānīpsitāni ca
spṛśanti sarvabhūtāni nimittaṃ nopalabhyate
33vāyum ākāśam agniṃ ca candrādityāv ahaḥkṣape
jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā
34śītam uṣṇaṃ tathā varṣaṃ kālena parivartate
evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha
35nauṣadhāni na śāstrāṇi na homā na punar japāḥ
trāyante mṛtyunopetaṃ jarayā vāpi mānavam
36yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ
37ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ
ye cānāthāḥ parānnādāḥ kālas teṣu samakriyaḥ
38mātṛpitṛsahasrāṇi putradāraśatāni ca
saṃsāreṣv anubhūtāni kasya te kasya vā vayam
39naivāsya kaś cid bhavitā nāyaṃ bhavati kasya cit
pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ
40kvāsaṃ kvāsmi gamiṣyāmi ko nv ahaṃ kim ihāsthitaḥ
kasmāt kam anuśoceyam ity evaṃ sthāpayen manaḥ
anitye priyasaṃvāse saṃsāre cakravad gatau
41na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ
āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā
42kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret
yajec ca vidvān vidhivat trivargaṃ cāpy anuvrajet
43saṃnimajjaj jagad idaṃ gambhīre kālasāgare
jarāmṛtyumahāgrāhe na kaś cid avabudhyate
44āyurvedam adhīyānāḥ kevalaṃ saparigraham
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ
45te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca
na mṛtyum ativartante velām iva mahodadhiḥ
46rasāyanavidaś caiva suprayuktarasāyanāḥ
dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ
47tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ
dātāro yajñaśīlāś ca na taranti jarāntakau
48na hy ahāni nivartante na māsā na punaḥ samāḥ
jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ
49so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ
naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam
50deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ
pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
51nāyam atyantasaṃvāso labhyate jātu kena cit
api svena śarīreṇa kim utānyena kena cit
52kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ
na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca
53na hy eva puruṣo draṣṭā svargasya narakasya vā
āgamas tu satāṃ cakṣur nṛpate tam ihācara
54caritabrahmacaryo hi prajāyeta yajeta ca
pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ
55sa yajñaśīlaḥ prajane niviṣṭaḥ; prāg brahmacārī pravibhaktapakṣaḥ
ārādhayan svargam imaṃ ca lokaṃ; paraṃ ca muktvā hṛdayavyalīkam
56samyag ghi dharmaṃ carato nṛpasya; dravyāṇi cāpy āharato yathāvat
pravṛttacakrasya yaśo 'bhivardhate; sarveṣu lokeṣu carācareṣu
57vyāsa uvāca
57ity evam ājñāya videharājo; vākyaṃ samagraṃ paripūrṇahetuḥ
aśmānam āmantrya viśuddhabuddhir; yayau gṛhaṃ svaṃ prati śāntaśokaḥ
58tathā tvam apy acyuta muñca śokam; uttiṣṭha śakropama harṣam ehi
kṣātreṇa dharmeṇa mahī jitā te; tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ