Book 12 Chapter 25
1vaiśaṃpāyana uvāca
1punar eva maharṣis taṃ kṛṣṇadvaipāyano 'bravīt
ajātaśatruṃ kaunteyam idaṃ vacanam arthavat
2araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām
manorathā mahārāja ye tatrāsan yudhiṣṭhira
3tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ
praśādhi pṛthivīṃ pārtha yayātir iva nāhuṣaḥ
4araṇye duḥkhavasatir anubhūtā tapasvibhiḥ
duḥkhasyānte naravyāghrāḥ sukhaṃ tv anubhavantv ime
5dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata
anubhūya tataḥ paścāt prasthātāsi viśāṃ pate
6atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata
ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi
7sarvamedhāśvamedhābhyāṃ yajasva kurunandana
tataḥ paścān mahārāja gamiṣyasi parāṃ gatim
8bhrātṝṃś ca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ
saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi
9vidma te puruṣavyāghra vacanaṃ kurunandana
śṛṇu mac ca yathā kurvan dharmān na cyavate nṛpaḥ
10ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira
samānaṃ dharmakuśalāḥ sthāpayanti nareśvara
11deśakālapratīkṣe yo dasyor darśayate nṛpaḥ
śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate
12ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati
pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ
13nibodha ca yathātiṣṭhan dharmān na cyavate nṛpaḥ
nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ
kāmakrodhāv anādṛtya piteva samadarśanaḥ
14daivenopahate rājā karmakāle mahādyute
pramādayati tat karma na tatrāhur atikramam
15tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ
pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet
16śūrāś cāryāś ca satkāryā vidvāṃsaś ca yudhiṣṭhira
gomato dhaninaś caiva paripālyā viśeṣataḥ
17vyavahāreṣu dharmyeṣu niyojyāś ca bahuśrutāḥ
guṇayukte 'pi naikasmin viśvasyāc ca vicakṣaṇaḥ
18arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ
enasā yujyate rājā durdānta iti cocyate
19ye 'rakṣyamāṇā hīyante daivenopahate nṛpe
taskaraiś cāpi hanyante sarvaṃ tad rājakilbiṣam
20sumantrite sunīte ca vidhivac copapādite
pauruṣe karmaṇi kṛte nāsty adharmo yudhiṣṭhira
21vipadyante samārambhāḥ sidhyanty api ca daivataḥ
kṛte puruṣakāre tu nainaḥ spṛśati pārthivam
22atra te rājaśārdūla vartayiṣye kathām imām
yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva
23śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ
asahāyasya dhīrasya nirjitasya yudhiṣṭhira
24yat karma vai nigrahe śātravāṇāṃ; yogaś cāgryaḥ pālane mānavānām
kṛtvā karma prāpya kīrtiṃ suyuddhe; vājigrīvo modate devaloke
25saṃtyaktātmā samareṣv ātatāyī; śastraiś chinno dasyubhir ardyamānaḥ
aśvagrīvaḥ karmaśīlo mahātmā; saṃsiddhātmā modate devaloke
26dhanur yūpo raśanā jyā śaraḥ sruk; sruvaḥ khaḍgo rudhiraṃ yatra cājyam
ratho vedī kāmago yuddham agniś; cāturhotraṃ caturo vājimukhyāḥ
27hutvā tasmin yajñavahnāv athārīn; pāpān mukto rājasiṃhas tarasvī
prāṇān hutvā cāvabhṛthe raṇe sa; vājigrīvo modate devaloke
28rāṣṭraṃ rakṣan buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā
sarvāṃl lokān vyāpya kīrtyā manasvī; vājigrīvo modate devaloke
29 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ; yoganyāyaiḥ pālayitvā mahīṃ ca
tasmād rājā dharmaśīlo mahātmā; hayagrīvo modate svargaloke
30 vidvāṃs tyāgī śraddadhānaḥ kṛtajñas; tyaktvā lokaṃ mānuṣaṃ karma kṛtvā
medhāvināṃ viduṣāṃ saṃmatānāṃ; tanutyajāṃ lokam ākramya rājā
31samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā mahātmā
cāturvarṇyaṃ sthāpayitvā svadharme; vājigrīvo modate devaloke
32jitvā saṃgrāmān pālayitvā prajāś ca; somaṃ pītvā tarpayitvā dvijāgryān
yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke
33 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ; santo vidvāṃsaś cārhayanty arhaṇīyāḥ
svargaṃ jitvā vīralokāṃś ca gatvā; siddhiṃ prāptaḥ puṇyakīrtir mahātmā