Book 12 Chapter 24
1yudhiṣṭhira uvāca
1bhagavan karmaṇā kena sudyumno vasudhādhipaḥ
saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam
2vyāsa uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
śaṅkhaś ca likhitaś cāstāṃ bhrātarau saṃyatavratau
3tayor āvasathāv āstāṃ ramaṇīyau pṛthak pṛthak
nityapuṣpaphalair vṛkṣair upetau bāhudām anu
4tataḥ kadā cil likhitaḥ śaṅkhasyāśramam āgamat
yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt
5so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitas tadā
phalāni śātayām āsa samyak pariṇatāny uta
6tāny upādāya visrabdho bhakṣayām āsa sa dvijaḥ
tasmiṃś ca bhakṣayaty eva śaṅkho 'py āśramam āgamat
7bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt
kutaḥ phalāny avāptāni hetunā kena khādasi
8so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca
ita eva gṛhītāni mayeti prahasann iva
9tam abravīt tadā śaṅkhas tīvrakopasamanvitaḥ
steyaṃ tvayā kṛtam idaṃ phalāny ādadatā svayam
gaccha rājānam āsādya svakarma prathayasva vai
10adattādānam evedaṃ kṛtaṃ pārthivasattama
stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya
śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa
11ity uktas tasya vacanāt sudyumnaṃ vasudhādhipam
abhyagacchan mahābāho likhitaḥ saṃśitavrataḥ
12sudyumnas tv antapālebhyaḥ śrutvā likhitam āgatam
abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ
13tam abravīt samāgatya sa rājā brahmavittamam
kim āgamanam ācakṣva bhagavan kṛtam eva tat
14evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt
pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi
15anisṛṣṭāni guruṇā phalāni puruṣarṣabha
bhakṣitāni mayā rājaṃs tatra māṃ śādhi māciram
16sudyumna uvāca
16pramāṇaṃ cen mato rājā bhavato daṇḍadhāraṇe
anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha
17sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ
brūhi kāmān ato 'nyāṃs tvaṃ kariṣyāmi hi te vacaḥ
18vyāsa uvāca
18chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā
nānyaṃ vai varayām āsa tasmād daṇḍād ṛte varam
19tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ
karau pracchedayām āsa dhṛtadaṇḍo jagāma saḥ
20sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam
dhṛtadaṇḍasya durbhuddher bhagavan kṣantum arhasi
21śaṅkha uvāca
21na kupye tava dharmajña na ca dūṣayase mama
dharmas tu te vyatikrāntas tatas te niṣkṛtiḥ kṛtā
22sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi
devān pitṝn ṛṣīṃś caiva mā cādharme manaḥ kṛthāḥ
23vyāsa uvāca
23tasya tad vacanaṃ śrutvā śaṅkhasya likhitas tadā
avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame
24prādurāstāṃ tatas tasya karau jalajasaṃnibhau
tataḥ sa vismito bhrātur darśayām āsa tau karau
25tatas tam abravīc chaṅkhas tapasedaṃ kṛtaṃ mayā
mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate
26likhita uvāca
26kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute
yasya te tapaso vīryam īdṛśaṃ dvijasattama
27śaṅkha uvāca
27evam etan mayā kāryaṃ nāhaṃ daṇḍadharas tava
sa ca pūto narapatis tvaṃ cāpi pitṛbhiḥ saha
28vyāsa uvāca
28sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā
prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā
29eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam
utpathe 'smin mahārāja mā ca śoke manaḥ kṛthāḥ
30bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama
daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam