Book 12 Chapter 23
1vaiśaṃpāyana uvāca
1evam uktas tu kaunteyo guḍākeśena bhārata
novāca kiṃ cit kauravyas tato dvaipāyano 'bravīt
2bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira
śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ
3svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi
na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate
4gṛhasthaṃ hi sadā devāḥ pitara ṛṣayas tathā
bhṛtyāś caivopajīvanti tān bhajasva mahīpate
5vayāṃsi paśavaś caiva bhūtāni ca mahīpate
gṛhasthair eva dhāryante tasmāj jyeṣṭhāśramo gṛhī
6so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ
taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ
7vedajñānaṃ ca te kṛtsnaṃ tapaś ca caritaṃ mahat
pitṛpaitāmahe rājye dhuram udvoḍhum arhasi
8tapo yajñas tathā vidyā bhaikṣam indriyanigrahaḥ
dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ
9brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ
kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ
10yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati
daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam
11vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā
draviṇopārjanaṃ bhūri pātreṣu pratipādanam
12etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate
imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam
13teṣāṃ jyāyas tu kaunteya daṇḍadhāraṇam ucyate
balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ
14etāś ceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ
api gāthām imāṃ cāpi bṛhaspatir abhāṣata
15bhūmir etau nigirati sarpo bilaśayān iva
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
16sudyumnaś cāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt
prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā