Book 12 Chapter 22
1vaiśaṃpāyana uvāca
1tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt
viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram
2kṣatradharmeṇa dharmajña prāpya rājyam anuttamam
jitvā cārīn naraśreṣṭha tapyate kiṃ bhavān bhṛśam
3kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam
viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara
4brāhmaṇānāṃ tapas tyāgaḥ pretyadharmavidhiḥ smṛtaḥ
kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho
5kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ
vadhaś ca bharataśreṣṭha kāle śastreṇa saṃyuge
6brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ
praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam
7na tyāgo na punar yācñā na tapo manujeśvara
kṣatriyasya vidhīyante na parasvopajīvanam
8sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha
rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ
9tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi
kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam
10jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam
vijitātmā manuṣyendra yajñadānaparo bhava
11indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat
jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava
12tac cāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate
tena cendratvam āpede devānām iti naḥ śrutam
13sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ
yathaivendro manuṣyendra cirāya vigatajvaraḥ
14mā tvam evaṃgate kiṃ cit kṣatriyarṣabha śocithāḥ
gatās te kṣatradharmeṇa śastrapūtāḥ parāṃ gatim
15bhavitavyaṃ tathā tac ca yad vṛttaṃ bharatarṣabha
diṣṭaṃ hi rājaśārdūla na śakyam ativartitum