Book 12 Chapter 17
1yudhiṣṭhira uvāca
1asaṃtoṣaḥ pramādaś ca mado rāgo 'praśāntatā
balaṃ moho 'bhimānaś ca udvegaś cāpi sarvaśaḥ
2ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi
nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava
3ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ
tasyāpy udaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi
4nāhnā pūrayituṃ śakyā na māsena nararṣabha
apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt
5yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati
alpāhāratayā tv agniṃ śamayaudaryam utthitam
jayodaraṃ pṛthivyā te śreyo nirjitayā jitam
6mānuṣān kāmabhogāṃs tvam aiśvaryaṃ ca praśaṃsasi
abhogino 'balāś caiva yānti sthānam anuttamam
7yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau
mucyasva mahato bhārāt tyāgam evābhisaṃśraya
8ekodarakṛte vyāghraḥ karoti vighasaṃ bahu
tam anye 'py upajīvanti mandavegaṃcarā mṛgāḥ
9viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ
na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā
10patrāhārair aśmakuṭṭair dantolūkhalikais tathā
abbhakṣair vāyubhakṣaiś ca tair ayaṃ narako jitaḥ
11yaś cemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ
tulyāśmakāñcano yaś ca sa kṛtārtho na pārthivaḥ
12saṃkalpeṣu nirārambho nirāśo nirmamo bhava
viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam
13nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam
parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase
14panthānau pitṛyānaś ca devayānaś ca viśrutau
ījānāḥ pitṛyānena devayānena mokṣiṇaḥ
15tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ
vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ
16āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam
tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam
17api gāthām imāṃ gītāṃ janakena vadanty uta
nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā
18anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
19prajñāprāsādam āruhya naśocyāñ śocato janān
jagatīsthān ivādristho mandabuddhīn avekṣate
20dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān
ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate
21yas tu vācaṃ vijānāti bahumānam iyāt sa vai
brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām
22yadā bhūtapṛthagbhāvam ekastham anupaśyati
tata eva ca vistāraṃ brahma saṃpadyate tadā
23te janās tāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ
nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam