Book 12 Chapter 13
1sahadeva uvāca
1na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
2bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ
yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ
3śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ
yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ
4dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
mameti ca bhaven mṛtyur na mameti ca śāśvatam
5brahmamṛtyū ca tau rājann ātmany eva samāśritau
adṛśyamānau bhūtāni yodhayetām asaṃśayam
6avināśo 'sya sattvasya niyato yadi bhārata
bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate
7athāpi ca sahotpattiḥ sattvasya pralayas tathā
naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ
8tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiś ca yaḥ
panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā
9labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām
na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam
10atha vā vasato rājan vane vanyena jīvataḥ
dravyeṣu yasya mamatā mṛtyor āsye sa vartate
11bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata
ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt
12bhavān pitā bhavān mātā bhavān bhrātā bhavān guruḥ
duḥkhapralāpān ārtasya tasmān me kṣantum arhasi
13tathyaṃ vā yadi vātathyaṃ yan mayaitat prabhāṣitam
tad viddhi pṛthivīpāla bhaktyā bharatasattama