Book 12 Chapter 10
1bhīma uvāca
1śrotriyasyeva te rājan mandakasyāvipaścitaḥ
anuvākahatābuddhir naiṣā tattvārthadarśinī
2ālasye kṛtacittasya rājadharmānasūyataḥ
vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha
3kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate
kṣātram ācarato mārgam api bandhos tvadantare
4yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm
śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃ cana
5bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt
na cedaṃ dāruṇaṃ yuddham abhaviṣyan mahīkṣitām
6prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam
7ādadānasya ced rājyaṃ ye ke cit paripanthinaḥ
hantavyās ta iti prājñāḥ kṣatradharmavido viduḥ
8te sadoṣā hatāsmābhī rājyasya paripanthinaḥ
tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām
9yathā hi puruṣaḥ khātvā kūpam aprāpya codakam
paṅkadigdho nivarteta karmedaṃ nas tathopamam
10yathāruhya mahāvṛkṣam apahṛtya tato madhu
aprāśya nidhanaṃ gacchet karmedaṃ nas tathopamam
11yathā mahāntam adhvānam āśayā puruṣaḥ patan
sa nirāśo nivarteta karmedaṃ nas tathopamam
12yathā śatrūn ghātayitvā puruṣaḥ kurusattama
ātmānaṃ ghātayet paścāt karmedaṃ nas tathāvidham
13yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā
kāmī ca kāminīṃ labdhvā karmedaṃ nas tathāvidham
14vayam evātra garhyā hi ye vayaṃ mandacetasaḥ
tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata
15vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ
klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā
16agatīn kāgatīn asmān naṣṭārthān arthasiddhaye
kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam
17āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate
jarayābhiparītena śatrubhir vyaṃsitena ca
18tasmād iha kṛtaprajñās tyāgaṃ na paricakṣate
dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ
19kathaṃ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ
tad eva nindann āsīta śraddhā vānyatra gṛhyate
20śriyā vihīnair adhanair nāstikaiḥ saṃpravartitam
vedavādasya vijñānaṃ satyābhāsam ivānṛtam
21śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā
dharmacchadma samāsthāya āsituṃ na tu jīvitum
22śakyaṃ punar araṇyeṣu sukham ekena jīvitum
abibhratā putrapautrān devarṣīn atithīn pitṝn
23neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ
athaitena prakāreṇa puṇyam āhur na tāñ janāḥ
24yadi saṃnyāsataḥ siddhiṃ rājan kaś cid avāpnuyāt
parvatāś ca drumāś caiva kṣipraṃ siddhim avāpnuyuḥ
25ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ
aparigrahavantaś ca satataṃ cātmacāriṇaḥ
26atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute
tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ
27audakāḥ sṛṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ
yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate
28avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat
tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ