Book 12 Chapter 9
1yudhiṣṭhira uvāca
1muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani
dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama
2sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ
gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhāny uta
3kṣemyaś caikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām
atha vā necchasi praṣṭum apṛcchann api me śṛṇu
4hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ
araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha
5juhvāno 'gniṃ yathākālam ubhau kālāv upaspṛśan
kṛśaḥ parimitāhāraś carmacīrajaṭādharaḥ
6śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ
tapasā vidhidṛṣṭena śarīram upaśoṣayan
7manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ
muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām
8ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām
nānārūpān vane paśyan ramaṇīyān vanaukasaḥ
9vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ
nāpriyāṇy ācariṣyāmi kiṃ punar grāmavāsinām
10ekāntaśīlī vimṛśan pakvāpakvena vartayan
pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
11evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim
sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam
12atha vaiko 'ham ekāham ekaikasmin vanaspatau
caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram
13pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
14na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ
15ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ
akurvāṇaḥ paraiḥ kāṃ cit saṃvidaṃ jātu kena cit
16jaṅgamājaṅgamān sarvān navihiṃsaṃś caturvidhān
prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati
17na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
prasannavadano nityaṃ sarvendriyasusaṃyataḥ
18apṛcchan kasya cin mārgaṃ vrajan yenaiva kena cit
na deśaṃ na diśaṃ kāṃ cid gantum icchan viśeṣataḥ
19gamane nirapekṣaś ca paścād anavalokayan
ṛjuḥ praṇihito gacchaṃs trasasthāvaravarjakaḥ
20svabhāvas tu prayāty agre prabhavanty aśanāny api
dvaṃdvāni ca viruddhāni tāni sarvāṇy acintayan
21alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātu cit
anyeṣv api caraṃl lābham alābhe sapta pūrayan
22vidhūme nyastamusale vyaṅgāre bhuktavaj jane
atītapātrasaṃcāre kāle vigatabhikṣuke
23ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca
spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām
24na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
jīvitaṃ maraṇaṃ caiva nābhinandan na ca dviṣan
25vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayos tayoḥ
26yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ
sarvās tāḥ samabhityajya nimeṣādivyavasthitaḥ
27teṣu nityam asaktaś ca tyaktasarvendriyakriyaḥ
suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ
28vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ
na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
29vītarāgaś carann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm
tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ
30kuśalākuśalāny eke kṛtvā karmāṇi mānavāḥ
kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati
31āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram
pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat
32evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat
sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān
33janmamṛtyujarāvyādhivedanābhir upadrutam
asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham
34divaḥ patatsu deveṣu sthānebhyaś ca maharṣiṣu
ko hi nāma bhavenārthī bhavet kāraṇatattvavit
35kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam
pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate
36tasmāt prajñāmṛtam idaṃ cirān māṃ pratyupasthitam
tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam
37etayā satataṃ vṛttyā carann evaṃprakārayā
dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ