Book 12 Chapter 8
1vaiśaṃpāyana uvāca
1athārjuna uvācedam adhikṣipta ivākṣamī
abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ
2darśayann aindrir ātmānam ugram ugraparākramaḥ
smayamāno mahātejāḥ sṛkkiṇī saṃlihan muhuḥ
3aho duḥkham aho kṛcchram aho vaiklavyam uttamam
yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām
4śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām
hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt
5klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ
kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ
6yo hy ājijīviṣed bhaikṣyaṃ karmaṇā naiva kena cit
samārambhān bubhūṣeta hatasvastir akiṃcanaḥ
sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ
7kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ
saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati
8sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ
kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho
9asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām
dharmārthāv akhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase
10yadīmāni havīṃṣīha vimathiṣyanty asādhavaḥ
bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam
11ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt
kṛtyā nṛśaṃsā hy adhane dhig astv adhanatām iha
12aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān
yaṃ tv imaṃ dharmam ity āhur dhanād eṣa pravartate
13dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ
hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi
14abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam
dāridryaṃ pātakaṃ loke kas tac chaṃsitum arhati
15patitaḥ śocyate rājan nirdhanaś cāpi śocyate
viśeṣaṃ nādhigacchāmi patitasyādhanasya ca
16arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyas tatas tataḥ
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
17ardhād dharmaś ca kāmaś ca svargaś caiva narādhipa
prāṇayātrā hi lokasya vinārthaṃ na prasidhyati
18arthena hi vihīnasya puruṣasyālpamedhasaḥ
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
19yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ
20adhanenārthakāmena nārthaḥ śakyo vivitsatā
arthair arthā nibadhyante gajair iva mahāgajāḥ
21dharmaḥ kāmaś ca svargaś ca harṣaḥ krodhaḥ śrutaṃ damaḥ
arthād etāni sarvāṇi pravartante narādhipa
22dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate
nādhanasyāsty ayaṃ loko na paraḥ puruṣottama
23nādhano dharmakṛtyāni yathāvad anutiṣṭhati
dhanād dhi dharmaḥ sravati śailād girinadī yathā
24yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ
sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ
25avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā
rājan kim anyaj jñātīnāṃ vadhād ṛdhyanti devatāḥ
26na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet
etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ
27adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā
sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ
28drohād devair avāptāni divi sthānāni sarvaśaḥ
iti devā vyavasitā vedavādāś ca śāśvatāḥ
29adhīyante tapasyanti yajante yājayanti ca
kṛtsnaṃ tad eva ca śreyo yad apy ādadate 'nyataḥ
30na paśyāmo 'napahṛtaṃ dhanaṃ kiṃ cit kva cid vayam
evam eva hi rājāno jayanti pṛthivīm imām
31jitvā mamatvaṃ bruvate putrā iva pitur dhane
rājarṣayo jitasvargā dharmo hy eṣāṃ nigadyate
32yathaiva pūrṇād udadheḥ syandanty āpo diśo daśa
evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati
33āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca
ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā
34sa tvāṃ dravyamayo yajñaḥ saṃprāptaḥ sarvadakṣiṇaḥ
taṃ cen na yajase rājan prāptas tvaṃ devakilbiṣam
35yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā
upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te
36viśvarūpo mahādevaḥ sarvamedhe mahāmakhe
juhāva sarvabhūtāni tathaivātmānam ātmanā
37śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma
mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ