Book 12 Chapter 6
1vaiśaṃpāyana uvāca
1etāvad uktvā devarṣir virarāma sa nāradaḥ
yudhiṣṭhiras tu rājarṣir dadhyau śokapariplutaḥ
2taṃ dīnamanasaṃ vīram adhovadanam āturam
niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā
3kuntī śokaparītāṅgī duḥkhopahatacetanā
abravīn madhurābhāṣā kāle vacanam arthavat
4yudhiṣṭhira mahābāho nainaṃ śocitum arhasi
jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama
5yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava
bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara
6yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā
tathā divākareṇoktaḥ svapnānte mama cāgrataḥ
7na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ
purā pratyanunetuṃ vā netuṃ vāpy ekatāṃ tvayā
8tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ
pratīpakārī yuṣmākam iti copekṣito mayā
9ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ
uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ
10bhavatyā gūḍhamantratvāt pīḍito 'smīty uvāca tām
śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ
na guhyaṃ dhārayiṣyantīty atiduḥkhasamanvitaḥ
11sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā
smarann udvignahṛdayo babhūvāsvasthacetanaḥ
12tataḥ śokaparītātmā sadhūma iva pāvakaḥ
nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ