![]() | Book 12 Chapter 4 |
1 | nārada uvāca |
1 | karṇas tu samavāpyaitad astraṃ bhārgavanandanāt
duryodhanena sahito mumude bharatarṣabha |
2 | tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare
kaliṅgaviṣaye rājan rājñaś citrāṅgadasya ca |
3 | śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata
rājānaḥ śataśas tatra kanyārthaṃ samupāgaman |
4 | śrutvā duryodhanas tatra sametān sarvapārthivān
rathena kāñcanāṅgena karṇena sahito yayau |
5 | tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave
samāpetur nṛpatayaḥ kanyārthe nṛpasattama |
6 | śiśupālo jarāsaṃdho bhīṣmako vakra eva ca
kapotaromā nīlaś ca rukmī ca dṛḍhavikramaḥ |
7 | sṛgālaś ca mahārāja strīrājyādhipatiś ca yaḥ
aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ |
8 | ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ
mlecchācāryāś ca rājānaḥ prācyodīcyāś ca bhārata |
9 | kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ
sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ |
10 | tataḥ samupaviṣṭeṣu teṣu rājasu bhārata
viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā |
11 | tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata
atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī |
12 | duryodhanas tu kauravyo nāmarṣayata laṅghanam
pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān |
13 | sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ
ratham āropya tāṃ kanyām ājuhāva narādhipān |
14 | tam anvayād rathī khaḍgī bhaddhagodhāṅgulitravān
karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha |
15 | tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira
saṃnahyatāṃ tanutrāṇi rathān yojayatām api |
16 | te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau
śaravarṣāṇi muñcanto meghāḥ parvatayor iva |
17 | karṇas teṣām āpatatām ekaikena kṣureṇa ha
dhanūṃṣi saśarāvāpāny apātayata bhūtale |
18 | tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān
kāṃś cid udvahato bāṇān rathaśaktigadās tathā |
19 | lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ
hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān |
20 | te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ
vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ |
21 | duryodhanas tu karṇena pālyamāno 'bhyayāt tadā
hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam |