Book 12 Chapter 3
1nārada uvāca
1karṇasya bāhuvīryeṇa praśrayeṇa damena ca
tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā
2tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam
provācākhilam avyagraṃ tapasvī sutapasvine
3viditāstras tataḥ karṇo ramamāṇo 'śrame bhṛgoḥ
cakāra vai dhanurvede yatnam adbhutavikramaḥ
4tataḥ kadā cid rāmas tu carann āśramam antikāt
karṇena sahito dhīmān upavāsena karśitaḥ
5suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ
karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ
6atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ
dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat
7sa tasyorum athāsādya bibheda rudhirāśanaḥ
na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt
8saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata
guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ
9karṇas tu vedanāṃ dhairyād asahyāṃ vinigṛhya tām
akampann avyathaṃś caiva dhārayām āsa bhārgavam
10yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ
tadābudhyata tejasvī saṃtaptaś cedam abravīt
11aho 'smy aśucitāṃ prāptaḥ kim idaṃ kriyate tvayā
kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama
12tasya karṇas tadācaṣṭa kṛmiṇā paribhakṣaṇam
dadarśa rāmas taṃ cāpi kṛmiṃ sūkarasaṃnibham
13aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam
romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ
14sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat
tasminn evāsṛksaṃklinne tad adbhutam ivābhavat
15tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān
rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ
16sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ
svasti te bhṛguśārdūla gamiṣyāmi yathāgatam
17mokṣito narakād asmi bhavatā munisattama
bhadraṃ ca te 'stu nandiś ca priyaṃ me bhavatā kṛtam
18tam uvāca mahābāhur jāmadagnyaḥ pratāpavān
kas tvaṃ kasmāc ca narakaṃ pratipanno bravīhi tat
19so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ
purā devayuge tāta bhṛgos tulyavayā iva
20so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt
maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi
21abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ
mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase
22śāpasyānto bhaved brahmann ity evaṃ tam athābruvam
bhavitā bhārgave rāma iti mām abravīd bhṛguḥ
23so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā
tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ
24evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ
rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt
25atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet
kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām
26tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan
brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava
27rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi
prasādaṃ kuru me brahmann astralubdhasya bhārgava
28pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ
ato bhārgava ity uktaṃ mayā gotraṃ tavāntike
29tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva
bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim
30yasmān mithyopacarito astralobhād iha tvayā
tasmād etad dhi te mūḍha brahmāstraṃ pratibhāsyati
31anyatra vadhakālāt te sadṛśena sameyuṣaḥ
abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadā cana
32gacchedānīṃ na te sthānam anṛtasyeha vidyate
na tvayā sadṛśo yuddhe bhavitā kśatriyo bhuvi
33evam uktas tu rāmeṇa nyāyenopajagāma saḥ
duryodhanam upāgamya kṛtāstro 'smīti cābravīt