Book 11 Chapter 27
1vaiśaṃpāyana uvāca
1te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām
hradinīṃ vaprasaṃpannāṃ mahānūpāṃ mahāvanām
2bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca
tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca
3putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ
udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ
suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ
4udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ
sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca
5tan mahodadhisaṃkāśaṃ nirānandam anutsavam
vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata
6tataḥ kuntī mahārāja sahasā śokakarśitā
rudatī mandayā vācā putrān vacanam abravīt
7yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ
arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ
8yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ
yo vyarājac camūmadhye divākara iva prabhuḥ
9pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān
duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata
10yasya nāsti samo vīrye pṛthivyām api kaś cana
satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ
11kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ
sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata
kuṇḍalī kavacī śūro divākarasamaprabhaḥ
12śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam
karṇam evānuśocanta bhūyaś cārtatarābhavan
13tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ
uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ
14yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt
kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat
15yasya bāhupratāpena tāpitāḥ sarvato vayam
tam agnim iva vastreṇa kathaṃ chāditavaty asi
yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam
16nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī
sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ
asūta taṃ bhavaty agre katham adbhutavikramam
17aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ
nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ
18abhimanyor vināśena draupadeyavadhena ca
pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca
19tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam
karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ
20na hi sma kiṃ cid aprāpyaṃ bhaved api divi sthitam
na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet
21evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ
vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ
22tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ
abhito ye sthitās tatra tasminn udakakarmaṇi
23tata ānāyayām āsa karṇasya saparicchadam
striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ
24sa tābhiḥ saha dharmātmā pretakṛtyam anantaram
kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ