Book 11 Chapter 25
1gāndhāry uvāca
1kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam
śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuśu mādhava
2yasya kṣatajasaṃdigdhau bāhū candanarūṣitau
avekṣya kṛpaṇaṃ bhāryā vilapaty atiduḥkhitā
3imau tau parighaprakhyau bāhū śubhatalāṅgulī
yayor vivaram āpannāṃ na ratir māṃ purājahat
4kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara
dūrabandhur anātheva atīva madhurasvarā
5ātape klāmyamānānāṃ vividhānām iva srajām
klāntānām api nārīṇāṃ na śrīr jahati vai tanum
6śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana
paśya dīptāṅgadayugapratibaddhamahābhujam
7māgadhānām adhipatiṃ jayatsenaṃ janārdana
parivārya praruditā māgadhyaḥ paśya yoṣitaḥ
8āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana
manaḥśrutiharo nādo mano mohayatīva me
9prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ
svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi
10kosalānām adhipatiṃ rājaputraṃ bṛhadbalam
bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ
11asya gātragatān bāṇān kārṣṇibāhubalārpitān
uddharanty asukhāviṣṭā mūrchamānāḥ punaḥ punaḥ
12āsāṃ sarvānavadyānām ātapena pariśramāt
pramlānanalinābhāni bhānti vaktrāṇi mādhava
13droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ
droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ
14taptakāñcanavarmāṇas tāmradhvajarathasrajaḥ
bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ
15droṇena drupadaṃ saṃkhye paśya mādhava pātitam
mahādvipam ivāraṇye siṃhena mahatā hatam
16pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram
ātapatraṃ samābhāti śaradīva divākaraḥ
17etās tu drupadaṃ vṛddhaṃ snuṣā bhāryāś ca duḥkhitāḥ
dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ
18dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ
droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ
19droṇāstram abhihatyaiṣa vimarde madhusūdana
maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ
20eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ
śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ
21vitudyamānaṃ vihagais taṃ bhāryāḥ pratyupasthitāḥ
cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam
22dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam
āropyāṅke rudanty etāś cedirājavarāṅganāḥ
23asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam
droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ
24pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha
nājahāt pṛṣṭhato vīram adyāpi madhusūdana
25evaṃ mamāpi putrasya putraḥ pitaram anvagāt
duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā
26vindānuvindāv āvantyau patitau paśya mādhava
himānte puṣpitau śālau marutā galitāv iva
27kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau
ṛṣabhapratirūpākṣau śayānau vimalasrajau
28avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha
ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt
29duryodhanād droṇasutāt saindhavāc ca mahārathāt
somadattād vikarṇāc ca śūrāc ca kṛtavarmaṇaḥ
ye hanyuḥ śastravegena devān api nararṣabhāḥ
30ta ime nihatāḥ saṃkhye paśya kālasya paryayam
nātibhāro 'sti daivasya dhruvaṃ mādhava kaś cana
yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ
31tadaiva nihatāḥ kṛṣṇa mama putrās tarasvinaḥ
yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ
32śaṃtanoś caiva putreṇa prājñena vidureṇa ca
tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣv iti
33tayor na darśanaṃ tāta mithyā bhavitum arhati
acireṇaiva me putrā bhasmībhūtā janārdana
34vaiśaṃpāyana uvāca
34ity uktvā nyapatad bhūmau gāndhārī śokakarśitā
duḥkhopahatavijñānā dhairyam utsṛjya bhārata
35tataḥ kopaparītāṅgī putraśokapariplutā
jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā
36gāndhāry uvāca
36pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ kṛṣṇa parasparam
upekṣitā vinaśyantas tvayā kasmāj janārdana
37śaktena bahubhṛtyena vipule tiṣṭhatā bale
ubhayatra samarthena śrutavākyena caiva ha
38icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana
yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi
39patiśuśrūṣayā yan me tapaḥ kiṃ cid upārjitam
tena tvāṃ duravāpātmañ śapsye cakragadādhara
40yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ
upekṣitās te govinda tasmāj jñātīn vadhiṣyasi
41tvam apy upasthite varṣe ṣaṭtriṃśe madhusūdana
hatajñātir hatāmātyo hataputro vanecaraḥ
kutsitenābhyupāyena nidhanaṃ samavāpsyasi
42tavāpy evaṃ hatasutā nihatajñātibāndhavāḥ
striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ
43vaiśaṃpāyana uvāca
43tac chrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ
uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva
44saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe
jāne 'ham etad apy evaṃ cīrṇaṃ carasi kṣatriye
45avadhyās te narair anyair api vā devadānavaiḥ
parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ
46ity uktavati dāśārhe pāṇḍavās trastacetasaḥ
babhūvur bhṛśasaṃvignā nirāśāś cāpi jīvite