Book 11 Chapter 23
1gāndhāry uvāca
1eṣa śalyo hataḥ śete sākṣān nakulamātulaḥ
dharmajñena satā tāta dharmarājena saṃyuge
2yas tvayā spardhate nityaṃ sarvatra puruṣarṣabha
sa eṣa nihataḥ śete madrarājo mahārathaḥ
3yena saṃgṛhṇatā tāta ratham ādhirather yudhi
jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ
4aho dhik paśya śalyasya pūrṇacandrasudarśanam
mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam
5eṣā cāmīkarābhasya taptakāñcanasaprabhā
āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ
6yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam
rudantyaḥ paryupāsante madrarājakulastriyaḥ
7etāḥ susūkṣmavasanā madrarājaṃ nararṣabham
krośanty abhisamāsādya kṣatriyāḥ kṣatriyarṣabham
8śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ
vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham
9śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam
śayānaṃ vīraśayane śarair viśakalīkṛtam
10eṣa śailālayo rājā bhagadattaḥ pratāpavān
gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ
11yasya rukmamayī mālā śirasy eṣā virājate
śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān
12etena kila pārthasya yuddham āsīt sudāruṇam
lomaharṣaṇam atyugraṃ śakrasya balinā yathā
13yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam
saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ
14yasya nāsti samo loke śaurye vīrye ca kaś cana
sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave
15paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam
yugānta iva kālena pātitaṃ sūryam ambarāt
16eṣa taptvā raṇe śatrūñ śastratāpena vīryavān
narasūryo 'stam abhyeti sūryo 'stam iva keśava
17śaratalpagataṃ vīraṃ dharme devāpinā samam
śayānaṃ vīraśayane paśya śūraniṣevite
18karṇinālīkanārācair āstīrya śayanottamam
āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā
19atūlapūrṇaṃ gāṅgeyas tribhir bāṇaiḥ samanvitam
upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā
20pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ
eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi
21dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye
amartya iva martyaḥ sann eṣa prāṇān adhārayat
22nāsti yuddhe kṛtī kaś cin na vidvān na parākramī
yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ
23svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ
dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā
24pranaṣṭaḥ kuruvaṃśaś ca punar yena samuddhṛtaḥ
sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam
25dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava
gate devavrate svargaṃ devakalpe nararṣabhe
26arjunasya vinetāram ācāryaṃ sātyakes tathā
taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam
27astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ
bhārgavo vā mahāvīryas tathā droṇo 'pi mādhava
28yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram
cakāra sa hataḥ śete nainam astrāṇy apālayan
29yaṃ purodhāya kurava āhvayanti sma pāṇḍavān
so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ
30yasya nirdahataḥ senāṃ gatir agner ivābhavat
sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ
31dhanur muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava
droṇasya nihatasyāpi dṛśyate jīvato yathā
32vedā yasmāc ca catvāraḥ sarvāstrāṇi ca keśava
anapetāni vai śūrād yathaivādau prajāpateḥ
33vandanārhāv imau tasya bandibhir vanditau śubhau
gomāyavo vikarṣanti pādau śiṣyaśatārcitau
34droṇaṃ drupadaputreṇa nihataṃ madhusūdana
kṛpī kṛpaṇam anvāste duḥkhopahatacetanā
35tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm
hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam
36bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava
upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī
37pretakṛtye ca yatate kṛpī kṛpaṇam āturā
hatasya samare bhartuḥ sukumārī yaśasvinī
38agnīn āhṛtya vidhivac citāṃ prajvālya sarvaśaḥ
droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ
39kiranti ca citām ete jaṭilā brahmacāriṇaḥ
dhanurbhiḥ śaktibhiś caiva rathanīḍaiś ca mādhava
40śastraiś ca vividhair anyair dhakṣyante bhūritejasam
ta ete droṇam ādhāya śaṃsanti ca rudanti ca
41sāmabhis tribhir antaḥsthair anuśaṃsanti cāpare
agnāv agnim ivādhāya droṇaṃ hutvā hutāśane
42gacchanty abhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ
apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā