Book 11 Chapter 18
1gāndhāry uvāca
1paśya mādhava putrān me śatasaṃkhyāñ jitaklamān
gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe
2idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ
hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ
3prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitaiḥ
āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām
4gṛdhrān utsārayantyaś ca gomāyūn vāyasāṃs tathā
śokenārtā vighūrṇantyo mattā iva caranty uta
5eṣānyā tv anavadyāṅgī karasaṃmitamadhyamā
ghoraṃ tad vaiśasaṃ dṛṣṭvā nipataty atiduḥkhitā
6dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram
rājaputrīṃ mahābāho mano na vyupaśāmyati
7bhrātṝṃś cānyāḥ patīṃś cānyāḥ putrāṃś ca nihatān bhuvi
dṛṣṭvā paripatanty etāḥ pragṛhya subhujā bhujān
8madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita
ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu
9rathanīḍāni dehāṃś ca hatānāṃ gajavājinām
āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala
10anyā cāpahṛtaṃ kāyāc cārukuṇḍalam unnasam
svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati
11pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha
etābhir anavadyābhir mayā caivālpamedhayā
12tad idaṃ dharmarājena yātitaṃ no janārdana
na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ
13pratyagravayasaḥ paśya darśanīyakucodarāḥ
kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ
14haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ
sārasya iva vāśantyaḥ patitāḥ paśya mādhava
15phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām
anavadyāni vaktrāṇi tapaty asukharaśmivān
16īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam
mattamātaṅgadarpāṇāṃ paśyanty adya pṛthagjanāḥ
17śatacandrāṇi carmāṇi dhvajāṃś cādityasaṃnibhān
raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān
18śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale
paśya dīptāni govinda pāvakān suhutān iva
19eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā
pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ
20gadayā vīraghātinyā paśya mādhava me sutam
dyūtakleśān anusmṛtya draupadyā coditena ca
21uktā hy anena pāñcālī sabhāyāṃ dyūtanirjitā
priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana
22sahaiva sahadevena nakulenārjunena ca
dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān
23tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam
mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya
24nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam
kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ
25na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam
vāṅnārācais tudaṃs tīkṣṇair ulkābhir iva kuñjaram
26tān eṣa rabhasaḥ krūro vākśalyān avadhārayan
utsasarja viṣaṃ teṣu sarpo govṛṣabheṣv iva
27eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau
nihato bhīmasenena siṃheneva maharṣabhaḥ
28atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ
duḥśāsanasya yat kruddho 'pibac choṇitam āhave