Book 11 Chapter 17
1vaiśaṃpāyana uvāca
1tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā
sahasā nyapatad bhūmau chinneva kadalī vane
2sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ
duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam
3pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat
hā hā putreti śokārtā vilalāpākulendriyā
4sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam
vāriṇā netrajenoraḥ siñcantī śokatāpitā
samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt
5upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho
mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ
asmiñ jñātisamuddharṣe jayam ambā bravītu me
6ity ukte jānatī sarvam ahaṃ svaṃ vyasanāgamam
abruvaṃ puruṣavyāghra yato dharmas tato jayaḥ
7yathā na yudhyamānas tvaṃ saṃpramuhyasi putraka
dhruvaṃ śastrajitāṃl lokān prāptāsy amaravad vibho
8ity evam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho
dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam
9amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam
śayānaṃ vīraśayane paśya mādhava me sutam
10yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ
so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam
11dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ
tathā hy abhimukhaḥ śete śayane vīrasevite
12yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ
mahītalasthaṃ nihataṃ gṛdhrās taṃ paryupāsate
13yaṃ purā vyajanair agryair upavījanti yoṣitaḥ
tam adya pakṣavyajanair upavījanti pakṣiṇaḥ
14eṣa śete mahābāhur balavān satyavikramaḥ
siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ
15paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam
nihataṃ bhīmasenena gadām udyamya bhārata
16akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava
anayad yaḥ purā saṃkhye so 'nayān nidhanaṃ gataḥ
17eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ
śārdūla iva siṃhena bhīmasenena pātitaḥ
18viduraṃ hy avamanyaiṣa pitaraṃ caiva mandabhāk
bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ
19niḥsapatnā mahī yasya trayodaśa samāḥ sthitā
sa śete nihato bhūmau putro me pṛthivīpatiḥ
20apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt
pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tac ciram
21tām evādya mahābāho paśyāmy anyānuśāsanāt
hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava
22idaṃ kṛcchrataraṃ paśya putrasyāpi vadhān mama
yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ
23prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām
rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram
24nūnam eṣā purā bālā jīvamāne mahābhuje
bhujāv āśritya ramate subhujasya manasvinī
25kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate
paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe
26putraṃ rudhirasaṃsiktam upajighraty aninditā
duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati
27kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī
tathā hy avasthitā bhāti putraṃ cāpy abhivīkṣya sā
28svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā
pataty urasi vīrasya kururājasya mādhava
29puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā
mukhaṃ vimṛjya putrasya bhartuś caiva tapasvinī
30yadi cāpy āgamāḥ santi yadi vā śrutayas tathā
dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān