Book 11 Chapter 13
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭrābhyanujñātās tatas te kurupuṃgavāḥ
abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ
2tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram
gāndhārī putraśokārtā śaptum aicchad aninditā
3tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati
ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata
4sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci
taṃ deśam upasaṃpede paramarṣir manojavaḥ
5divyena cakṣuṣā paśyan manasānuddhatena ca
sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata
6sa snuṣām abravīt kāle kalyavādī mahātapāḥ
śāpakālam avākṣipya śamakālam udīrayan
7na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi
rajo nigṛhyatām etac chṛṇu cedaṃ vaco mama
8uktāsy aṣṭādaśāhāni putreṇa jayam icchatā
śivam āśāssva me mātar yudhyamānasya śatrubhiḥ
9sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā
uktavaty asi gāndhāri yato dharmas tato jayaḥ
10na cāpy atītāṃ gāndhāri vācaṃ te vitathām aham
smarāmi bhāṣamāṇāyās tathā praṇihitā hy asi
11sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini
kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini
12gāndhāry uvāca
12bhagavan nābhyasūyāmi naitān icchāmi naśyataḥ
putraśokena tu balān mano vihvalatīva me
13yathaiva kuntyā kaunteyā rakṣitavyās tathā mayā
yathaiva dhṛtarāṣṭreṇa rakṣitavyās tathā mayā
14duryodhanāparādhena śakuneḥ saubalasya ca
karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ
15nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ
nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ
16yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam
nihatāḥ sahitāś cānyais tatra nāsty apriyaṃ mama
17yat tu karmākarod bhīmo vāsudevasya paśyataḥ
duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ
18śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe
adho nābhyāṃ prahṛtavāṃs tan me kopam avardhayat
19kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ
tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃ cana